Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 92
परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः | 
आपच्छ्लोकमिन्द्रियं पूयमानः परति देवानजुषत परयोभिः || 
अछा नर्चक्षा असरत पवित्रे नाम दधानः कविरस्य योनौ | 
सीदन होतेव सदने चमूषूपेमग्मन्न्र्षयः सप्त विप्राः || 
पर सुमेधा गातुविद विश्वदेवः सोमः पुनानः सद एति नित्यम | 
भुवद विश्वेषु काव्येषु रन्तानु जनान यतते पञ्च धीरः || 
तव तये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः | 
दश सवधाभिरधि सानो अव्ये मर्जन्ति तवा नद्यः सप्त यह्वीः || 
तन नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त | 
जयोतिर्यदह्ने अक्र्णोदु लोकं परावन मनुं दस्यवे करभीकम || 
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः | 
सोमः पुनानः कलशानयासीत सीदन मर्गो न महिषो वनेषु || 
pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ | 
āpacchlokamindriyaṃ pūyamānaḥ prati devānajuṣata prayobhiḥ || 
achā nṛcakṣā asarat pavitre nāma dadhānaḥ kavirasya yonau | 
sīdan hoteva sadane camūṣūpemaghmannṛṣayaḥ sapta viprāḥ || 
pra sumedhā ghātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam | 
bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ || 
tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ | 
daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ || 
tan nu satyaṃ pavamānasyāstu yatra viśve kāravaḥ saṃnasanta | 
jyotiryadahne akṛṇodu lokaṃ prāvan manuṃ dasyave karabhīkam || 
pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ | 
somaḥ punānaḥ kalaśānayāsīt sīdan mṛgho na mahiṣo vaneṣu || 
Next: Hymn 93