Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 91
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता परथमो मनीषी | 
दश सवसारो अधि सानो अव्ये.अजन्ति वह्निं सदनान्यछ || 
वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः | 
पर यो नर्भिरम्र्तो मर्त्येभिर्मर्म्र्जानो.अविभिर्गोभिरद्भिः || 
वर्षा वर्ष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः | 
सहस्रं रक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति || 
रुजा दर्ळ्हा चिद रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान | 
वर्श्चोपरिष्टात तुजता वधेन ये अन्ति दूरादुपनायमेषाम || 
स परत्नवन नव्यसे विश्ववार सूक्ताय पथः कर्णुहि पराचः | 
ये दुःषहासो वनुषा बर्हन्तस्तांस्ते अश्याम पुरुक्र्त पुरुक्षो || 
एवा पुनानो अपः सवर्गा अस्मभ्यं तोका तनयानि भूरि | 
शं नः कषेत्रमुरु जयोतींषि सोम जयों नः सूर्यन्द्र्शये रिरीहि || 
asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī | 
daśa svasāro adhi sāno avye.ajanti vahniṃ sadanānyacha || 
vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ | 
pra yo nṛbhiramṛto martyebhirmarmṛjāno.avibhirghobhiradbhiḥ || 
vṛṣā vṛṣne roruvadaṃśurasmai pavamāno ruśadīrte payoghoḥ | 
sahasraṃ ṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvaṃ vi yāti || 
rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vivājān | 
vṛścopariṣṭāt tujatā vadhena ye anti dūrādupanāyameṣām || 
sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ | 
ye duḥṣahāso vanuṣā bṛhantastāṃste aśyāma purukṛt purukṣo || 
evā punāno apaḥ svarghā asmabhyaṃ tokā tanayāni bhūri | 
śaṃ naḥ kṣetramuru jyotīṃṣi soma jyoṃ naḥ sūryandṛśaye rirīhi || 
Next: Hymn 92