Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 90
पर हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत | 
इन्द्रं गछन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः || 
अभि तरिप्र्ष्ठं वर्षणं वयोधामाङगूषाणामवावशन्त वाणीः | 
वना वसानो वरुणो न सिन्धून वि रत्नधा दयते वार्याणि || 
शूरग्रामः सर्ववीरः सहावाञ जेता पवस्व सनिता धनानि | 
तिग्मायुधः कषिप्रधन्वा समत्स्वषाळ्हः साह्वान्प्र्तनासु शत्रून || 
उरुगव्यूतिरभयानि कर्ण्वन समीचीने आ पवस्वा पुरन्धी | 
अपः सिषासन्नुषसः सवर्गाः सं चिक्रदो महो अस्मभ्यं वाजान || 
मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम | 
मत्सि शर्धो मारुतं मत्सि देवान मत्सि महामिन्द्रमिन्दो मदाय || 
एवा राजेव करतुमानमेन विश्वा घनिघ्नद दुरिता पवस्व | 
इन्दो सूक्ताय वचसे वयो धा यूयं पात सवस्तिभिः सदा नः || 
pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyannayāsīt | 
indraṃ ghachannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ || 
abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅghūṣāṇāmavāvaśanta vāṇīḥ | 
vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi || 
śūraghrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni | 
tighmāyudhaḥ kṣipradhanvā samatsvaṣāḷhaḥ sāhvānpṛtanāsu śatrūn || 
urughavyūtirabhayāni kṛṇvan samīcīne ā pavasvā purandhī | 
apaḥ siṣāsannuṣasaḥ svarghāḥ saṃ cikrado maho asmabhyaṃ vājān || 
matsi soma varuṇaṃ matsi mitraṃ matsīndramindo pavamāna viṣṇum | 
matsi śardho mārutaṃ matsi devān matsi mahāmindramindo madāya || 
evā rājeva kratumānamena viśvā ghanighnad duritā pavasva | 
indo sūktāya vacase vayo dhā yūyaṃ pāta svastibhiḥ sadā naḥ || 
Next: Hymn 91