Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 105
तं वः सखायो मदाय पुनानमभि गायत | 
शिशुं न यज्ञैः सवदयन्त गूर्तिभिः || 
सं वत्स इव मात्र्भिरिन्दुर्हिन्वानो अज्यते | 
देवावीर्मदोमतिभिः परिष्क्र्तः || 
अयं दक्षाय साधनो.अयं शर्धाय वीतये | 
अयं देवेभ्यो मधुमत्तमः सुतः || 
गोमन न इन्दो अश्ववत सुतः सुदक्ष धन्व | 
शुचिं ते वर्णमधि गोषु दीधरम || 
स नो हरीणां पत इन्दो देवप्सरस्तमः | 
सखेव सख्ये नर्यो रुचे भव || 
सनेमि तवमस्मदानदेवं कं चिदत्रिणम | 
साह्वानिन्दो परि बाधो अप दवयुम || 
taṃ vaḥ sakhāyo madāya punānamabhi ghāyata | 
śiśuṃ na yajñaiḥ svadayanta ghūrtibhiḥ || 
saṃ vatsa iva mātṛbhirindurhinvāno ajyate | 
devāvīrmadomatibhiḥ pariṣkṛtaḥ || 
ayaṃ dakṣāya sādhano.ayaṃ śardhāya vītaye | 
ayaṃ devebhyo madhumattamaḥ sutaḥ || 
ghoman na indo aśvavat sutaḥ sudakṣa dhanva | 
śuciṃ te varṇamadhi ghoṣu dīdharam || 
sa no harīṇāṃ pata indo devapsarastamaḥ | 
sakheva sakhye naryo ruce bhava || 
sanemi tvamasmadānadevaṃ kaṃ cidatriṇam | 
sāhvānindo pari bādho apa dvayum || 
Next: Hymn 106