Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 87
पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष | 
अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति || 
सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः | 
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः || 
रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन | 
स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम || 
एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः | 
सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात || 
एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि | 
पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः || 
परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः | 
अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष || 
एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा | 
तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा || 
एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद | 
दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा || 
उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः | 
पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत || 
pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa | 
aśvaṃ na tvā vājinaṃ marjayanto.achā barhī raśanābhirnayanti || 
svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ | 
pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ || 
ṛṣirvipraḥ puraetā janānāṃ ṛbhurdhīra uśanā kāvyena | 
sa cid viveda nihitaṃ yadāsāmapīcyaṃ ghuhyaṃ nāma ghonām || 
eṣa sya te madhumānindra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ | 
sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt || 
ete somā abhi ghavyā sahasrā mahe vājāyāmṛtāya śravāṃsi | 
pavitrebhiḥ pavamānā asṛghrañchravasyavo na pṛtanājo atyāḥ || 
pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ | 
athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa || 
eṣa suvānaḥ pari somaḥ pavitre sargho na sṛṣṭo adadhāvadarvā | 
tighme śiśāno mahiṣo na śṛṅghe ghā ghavyannabhiśūro na satvā || 
eṣā yayau paramādantaradreḥ kūcit satīrūrve ghā viveda | 
divo na vidyut stanayantyabhraiḥ somasya te pavata indradhārā || 
uta sma rāśiṃ pari yāsi ghonāmindreṇa soma sarathaṃ punānaḥ | 
pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut || 
Next: Hymn 88