Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 88
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते तवमस्य पाहि | 
तवं ह यं चक्र्षे तवं वव्र्ष इन्दुं मदाय युज्याय सोमम || 
स ईं रथो न भुरिषाळ अयोजि महः पुरूणि सातये वसूनि | 
आदीं विश्वा नहुष्याणि जाता सवर्षाता वन ऊर्ध्वा नवन्त || 
वायुर्न यो नियुत्वानिष्टयामा नासत्येव हव आ शम्भविष्ठः | 
विश्ववारो दरविणोदा इव तमन पूषेव धीजवनो.असि सोम || 
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वर्त्राणामसि सोमपूर्भित | 
पैद्वो न हि तवमहिनाम्नां हन्ता विश्वस्यासिसोम दस्योः || 
अग्निर्न यो वन आ सर्ज्यमानो वर्था पाजांसि कर्णुते नदीषु | 
जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमानूर्मिम || 
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः | 
वर्था समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशानस्र्ग्रन || 
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथाविट | 
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पर्तनाषाण न यज्ञः || 
राज्ञो नु ते वरुणस्य वरतानि ... || 
ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi | 
tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam || 
sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni | 
ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta || 
vāyurna yo niyutvāniṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ | 
viśvavāro draviṇodā iva tman pūṣeva dhījavano.asi soma || 
indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi somapūrbhit | 
paidvo na hi tvamahināmnāṃ hantā viśvasyāsisoma dasyoḥ || 
aghnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu | 
jano na yudhvā mahata upabdiriyarti somaḥ pavamānaūrmim || 
ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ | 
vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśānasṛghran || 
śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathāviṭ | 
āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ || 
rājño nu te varuṇasya vratāni ... || 
Next: Hymn 89