Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 86
पर त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव तमना | 
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते || 
पर ते मदासो मदिरास आशवो.अस्र्क्षत रथ्यासो यथा पर्थक | 
धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः || 
अत्यो न हियानो अभि वाजमर्ष सवर्वित कोशं दिवो अद्रिमातरम | 
वर्षा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे || 
पर त आश्विनीः पवमान धीजुवो दिव्या अस्र्ग्रन पयसा धरीमणि | 
परान्तरषयः सथाविरीरस्र्क्षत ये तवा मर्जन्त्य रषिषाण वेधसः || 
विश्वा धामानि विश्वचक्ष रभ्वसः परभोस्ते सतः परियन्ति केतवः | 
वयानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि || 
उभयतः पवमानस्य रश्मयो धरुवस्य सतः परि यन्ति केतवः | 
यदी पवित्रे अधि मर्ज्यते हरिः सत्ता नि योना कलशेषु सीदति || 
यज्ञस्य केतुः पवते सवध्वरः सोमो देवानामुप याति निष्क्र्तम | 
सहस्रधारः परि कोशमर्षति वर्षा पवित्रमत्येति रोरुवत || 
राजा समुद्रं नद्यो वि गाहते.अपामूर्मिं सचते सिन्धुषु शरितः | 
अध्यस्थात सानु पवमानो अव्ययं नाभा पर्थिव्या धरुणो महो दिवः || 
दिवो न सानु सतनयन्नचिक्रदद दयौश्च यस्य पर्थिवी च धर्मभिः | 
इन्द्रस्य सख्यं पवते विवेविदत सोमः पुनानःकलशेषु सीदति || 
जयोतिर्यज्ञस्य पवते मधु परियं पिता देवानां जनिता विभूवसुः | 
दधाति रत्नं सवधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः || 
अभिक्रन्दन कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः | 
हरिर्मित्रस्य सदनेषु सीदति मर्म्र्जानो.अविभिःसिन्धुभिर्व्र्षा || 
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गछति | 
अग्रे वाजस्य भजते महाधनं सवायुधः सोत्र्भिः पूयते वर्षा || 
अयं मतवाञ्छकुनो यथा हितो.अव्ये ससार पवमान ऊर्मिणा | 
तव करत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते || 
दरापिं वसानो यजतो दिविस्प्र्शमन्तरिक्षप्रा भुवनेष्वर्पितः | 
सवर्जज्ञानो नभसाभ्यक्रमीत परत्नमस्य पितरमा विवासति || 
सो अस्य विशे महि शर्म यछति यो अस्य धाम परथमं वयानशे | 
पदं यदस्य परमे वयोमन्यतो विश्वा अभि संयाति संयतः || 
परो अयासीदिन्दुरिन्द्रस्य निष्क्र्तं सखा सख्युर्न पर मिनाति संगिरम | 
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा || 
पर वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः | 
सोमं मनीषा अभ्यनूषत सतुभो.अभि धेनवः पयसेमशिश्रयुः || 
आ नः सोम संयतं पिप्युशीमिषमिन्दो पवस्व पवमानोस्रिधम | 
या नो दोहते तरिरहन्नसश्चुषी कषुमद वाजवन मधुमद सुवीर्यम || 
वर्षा मतीनां पवते विचक्षणः सोमो अह्नः परतरीतोषसो दिवः | 
कराणा सिन्धूनां कलशानवीवशदिन्द्रस्य हार्द्याविशन मनीषिभिः || 
मनीषिभिः पवते पूर्व्यः कविर्न्र्भिर्यतः परि कोशानचिक्रदत | 
तरितस्य नाम जनयन मधु कषरदिन्द्रस्य वायोः सख्याय कर्तवे || 
अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोकक्र्त | 
अयं तरिः सप्त दुदुहान आशिरं सोमो हर्दे पवते चारु मत्सरः || 
पवस्व सोम दिव्येषु धामसु सर्जान इन्दो कलशे पवित्र आ | 
सीदन्निन्द्रस्य जठरे कनिक्रदन नर्भिर्यतः सूर्यमारोहयो दिवि || 
अद्रिभिः सुतः पवसे पवित्र आ इन्दविन्द्रस्य जठरेष्वाविशन | 
तवं नर्चक्षा अभवो विचक्षण सोम गोत्रमङगिरोभ्यो.अव्र्णोरप || 
तवां सोम पवमानं सवाध्यो.अनु विप्रासो अमदन्नवस्यवः | 
तवां सुपर्ण आभरद दिवस परीन्दो विश्वाभिर्मतिभिः परिष्क्र्तम || 
अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः | 
अपामुपस्थे अध्यायवः कविं रतस्य योना महिषा अहेषत || 
इन्दुः पुनानो अति गाहते मर्धो विश्वानि कर्ण्वन सुपथानि यज्यवे | 
गाः कर्ण्वानो निर्णिजं हर्यतः कविरत्यो न करीळन परि वारमर्षति || 
असश्चतः शतधारा अभिश्रियो हरिं नवन्ते.अव ता उदन्युवः | 
कषिपो मर्जन्ति परि गोभिराव्र्तं तर्तीये पर्ष्ठे अधि रोचने दिवः || 
तवेमाः परजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि | 
अथेदं विश्वं पवमान ते वशे तवमिन्दो परथमोधामधा असि || 
तवं समुद्रो असि विश्ववित कवे तवेमाः पञ्च परदिशो विधर्मणि | 
तवं दयां च पर्थिवीं चाति जभ्रिषे तव जयोतींषि पवमान सूर्यः || 
तवं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे | 
तवामुशिजः परथमा अग्र्भ्णत तुभ्येमा विश्वा भुवनानि येमिरे || 
पर रेभ एत्यति वारमव्ययं वर्षा वनेष्वव चक्रदद्धरिः | 
सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम || 
स सूर्यस्य रश्मिभिः परि वयत तन्तुं तन्वानस्त्रिव्र्तंयथा विदे | 
नयन्न्र्तस्य परशिषो नवीयसीः पतिर्जनीनामुप याति निष्क्र्तम || 
राजा सिन्धूनां पवते पतिर्दिव रतस्य याति पथिभिः कनिक्रदत | 
सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः || 
पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया | 
गभस्तिपूतो नर्भिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि || 
इषमूर्जं पवमानाभ्यर्षसि शयेनो न वंसु कलशेषुसीदसि | 
इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः || 
सप्त सवसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम | 
अपां गन्धर्वं दिव्यं नर्चक्षसं सोमंविश्वस्य भुवनस्य राजसे || 
ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः | 
तास्ते कषरन्तु मधुमद घर्तं पयस्तव वरते सोम तिष्ठन्तु कर्ष्टयः || 
तवं नर्चक्षा असि सोम विश्वतः पवमान वर्षभ ता वि धावसि | 
स नः पवस्व वसुमद धिरण्यवद वयं सयाम भुवनेषु जीवसे || 
गोवित पवस्व वसुविद धिरण्यविद रेतोधा इन्दो भुवनेष्वर्पितः | 
तवं सुवीरो असि सोम विश्ववित तं तवा विप्रा उप गिरेम आसते || 
उन मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते | 
राजा पवित्ररथो वाजमारुहत सहस्रभ्र्ष्टिर्जयति शरवो बर्हत || 
स भन्दना उदियर्ति परजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि | 
बरह्म परजावद रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात || 
सो अग्रे अह्नां हरिर्हर्यतो मदः पर चेतसा चेतयते अनुद्युभिः | 
दवा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि || 
अञ्जते वयञ्जते समञ्जते करतुं रिहन्ति मधुनाभ्यञ्जते | 
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गर्भ्णते || 
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति | 
अहिर्न जूर्णामति सर्पति तवचमत्यो न करीळन्नसरद वर्षा हरिः || 
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः | 
हरिर्घ्र्तस्नुः सुद्र्शीको अर्णवो जयोतीरथः पवते राय ओक्यः || 
असर्जि सकम्भो दिव उद्यतो मदः परि तरिधातुर्भुवनान्यर्षति | 
अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजं रग्मिणो ययुः || 
पर ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्तिरंहयः | 
यद गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि || 
पवस्व सोम करतुविन न उक्थ्यो.अव्यो वारे परि धाव मधु परियम | 
जहि विश्वान रक्षस इन्दो अत्रिणो बर्हद वदेम विदथेसुवीराः || 
pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā | 
divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate || 
pra te madāso madirāsa āśavo.asṛkṣata rathyāso yathā pṛthak | 
dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ || 
atyo na hiyāno abhi vājamarṣa svarvit kośaṃ divo adrimātaram | 
vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase || 
pra ta āśvinīḥ pavamāna dhījuvo divyā asṛghran payasā dharīmaṇi | 
prāntarṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ || 
viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pariyanti ketavaḥ | 
vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi || 
ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ | 
yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati || 
yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam | 
sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat || 
rājā samudraṃ nadyo vi ghāhate.apāmūrmiṃ sacate sindhuṣu śritaḥ | 
adhyasthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ || 
divo na sānu stanayannacikradad dyauśca yasya pṛthivī ca dharmabhiḥ | 
indrasya sakhyaṃ pavate vivevidat somaḥ punānaḥkalaśeṣu sīdati || 
jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ | 
dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ || 
abhikrandan kalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ | 
harirmitrasya sadaneṣu sīdati marmṛjāno.avibhiḥsindhubhirvṛṣā || 
aghre sindhūnāṃ pavamāno arṣatyaghre vāco aghriyo ghoṣu ghachati | 
aghre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā || 
ayaṃ matavāñchakuno yathā hito.avye sasāra pavamāna ūrmiṇā | 
tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te || 
drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ | 
svarjajñāno nabhasābhyakramīt pratnamasya pitaramā vivāsati || 
so asya viśe mahi śarma yachati yo asya dhāma prathamaṃ vyānaśe | 
padaṃ yadasya parame vyomanyato viśvā abhi saṃyāti saṃyataḥ || 
pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃghiram | 
marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā || 
pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ | 
somaṃ manīṣā abhyanūṣata stubho.abhi dhenavaḥ payasemaśiśrayuḥ || 
ā naḥ soma saṃyataṃ pipyuśīmiṣamindo pavasva pavamānoasridham | 
yā no dohate trirahannasaścuṣī kṣumad vājavan madhumad suvīryam || 
vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ | 
krāṇā sindhūnāṃ kalaśānavīvaśadindrasya hārdyāviśan manīṣibhiḥ || 
manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośānacikradat | 
tritasya nāma janayan madhu kṣaradindrasya vāyoḥ sakhyāya kartave || 
ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt | 
ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ || 
pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā | 
sīdannindrasya jaṭhare kanikradan nṛbhiryataḥ sūryamārohayo divi || 
adribhiḥ sutaḥ pavase pavitra ā indavindrasya jaṭhareṣvāviśan | 
tvaṃ nṛcakṣā abhavo vicakṣaṇa soma ghotramaṅghirobhyo.avṛṇorapa || 
tvāṃ soma pavamānaṃ svādhyo.anu viprāso amadannavasyavaḥ | 
tvāṃ suparṇa ābharad divas parīndo viśvābhirmatibhiḥ pariṣkṛtam || 
avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ | 
apāmupasthe adhyāyavaḥ kaviṃ ṛtasya yonā mahiṣā aheṣata || 
induḥ punāno ati ghāhate mṛdho viśvāni kṛṇvan supathāni yajyave | 
ghāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīḷan pari vāramarṣati || 
asaścataḥ śatadhārā abhiśriyo hariṃ navante.ava tā udanyuvaḥ | 
kṣipo mṛjanti pari ghobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ || 
tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi | 
athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamodhāmadhā asi || 
tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi | 
tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ || 
tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase | 
tvāmuśijaḥ prathamā aghṛbhṇata tubhyemā viśvā bhuvanāni yemire || 
pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ | 
saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam || 
sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃyathā vide | 
nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam || 
rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat | 
sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasuḥ || 
pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā | 
ghabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi || 
iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣusīdasi | 
indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ || 
sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam | 
apāṃ ghandharvaṃ divyaṃ nṛcakṣasaṃ somaṃviśvasya bhuvanasya rājase || 
īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ | 
tāste kṣarantu madhumad ghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ || 
tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi | 
sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase || 
ghovit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣvarpitaḥ | 
tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa ghirema āsate || 
un madhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi ghāhate | 
rājā pavitraratho vājamāruhat sahasrabhṛṣṭirjayati śravo bṛhat || 
sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi | 
brahma prajāvad rayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt || 
so aghre ahnāṃ harirharyato madaḥ pra cetasā cetayate anudyubhiḥ | 
dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari || 
añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate | 
sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu ghṛbhṇate || 
vipaścite pavamānāya ghāyata mahī na dhārātyandho arṣati | 
ahirna jūrṇāmati sarpati tvacamatyo na krīḷannasarad vṛṣā hariḥ || 
aghregho rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ | 
harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ || 
asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati | 
aṃśuṃ rihanti matayaḥ panipnataṃ ghirā yadi nirṇijaṃ ṛghmiṇo yayuḥ || 
pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yantiraṃhayaḥ | 
yad ghobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi || 
pavasva soma kratuvin na ukthyo.avyo vāre pari dhāva madhu priyam | 
jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathesuvīrāḥ || 
Next: Hymn 87