Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 85
इन्द्राय सोम सुषुतः परि सरवापामीवा भवतु रक्षसा सह | 
मा ते रसस्य मत्सत दवयाविनो दरविणस्वन्त इह सन्त्विन्दवः || 
अस्मान समर्ये पवमान चोदय दक्षो देवानामसि हि परियो मदः | 
जहि शत्रून्रभ्या भन्दनायतः पिबेन्द्र सोममव नो मर्धो जहि || 
अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः | 
अभि सवरन्ति बहवो मनीषिणो राजानमस्य भुवनस्यनिंसते || 
सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु | 
जयन कषेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कर्णु सोम मीढ्वः || 
कनिक्रदत कलशे गोभिरज्यसे वयव्ययं समया वारमर्षसि | 
मर्म्र्ज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः || 
सवादुः पवस्व दिव्याय जन्मने सवादुरिन्द्राय सुहवीतुनाम्ने | 
सवादुर्मित्राय वरुणाय वायवे बर्हस्पतये मधुमानदाभ्यः || 
अत्यं मर्जन्ति कलशे दश कषिपः पर विप्राणां मतयो वाच ईरते | 
पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्तिमदिरास इन्दवः || 
पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः | 
माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम तवयाधनं-धनम || 
अधि दयामस्थाद वर्षभो विचक्षणो.अरूरुचद वि दिवो रोचना कविः | 
राजा पवित्रमत्येति रोरुवद दिवः पीयूषन्दुहते नर्चक्षसः || 
दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम | 
अप्सु दरप्सं वाव्र्धानं समुद्र आ सिन्धोरूर्मामधुमन्तं पवित्र आ || 
नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामक्र्पन्त पूर्वीः | 
शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं कषामणि सथाम || 
ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद विश्वा रूपा परतिचक्षाणो अस्य | 
भानुः शुक्रेण शोचिषा वयद्यौत परारूरुचद रोदसी मातरा शुचिः || 
indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha | 
mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ || 
asmān samarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ | 
jahi śatrūnrabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi || 
adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ | 
abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasyaniṃsate || 
sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṃ madhu | 
jayan kṣetramabhyarṣā jayannapa uruṃ no ghātuṃ kṛṇu soma mīḍhvaḥ || 
kanikradat kalaśe ghobhirajyase vyavyayaṃ samayā vāramarṣasi | 
marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ || 
svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne | 
svādurmitrāya varuṇāya vāyave bṛhaspataye madhumānadābhyaḥ || 
atyaṃ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṃ matayo vāca īrate | 
pavamānā abhyarṣanti suṣṭutimendraṃ viśantimadirāsa indavaḥ || 
pavamāno abhyarṣā suvīryamurvīṃ ghavyūtiṃ mahi śarma saprathaḥ | 
mākirno asya pariṣūtirīśatendo jayema tvayādhanaṃ-dhanam || 
adhi dyāmasthād vṛṣabho vicakṣaṇo.arūrucad vi divo rocanā kaviḥ | 
rājā pavitramatyeti roruvad divaḥ pīyūṣanduhate nṛcakṣasaḥ || 
divo nāke madhujihvā asaścato venā duhantyukṣaṇaṃ ghiriṣṭhām | 
apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhorūrmāmadhumantaṃ pavitra ā || 
nāke suparṇamupapaptivāṃsaṃ ghiro venānāmakṛpanta pūrvīḥ | 
śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām || 
ūrdhvo ghandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya | 
bhānuḥ śukreṇa śociṣā vyadyaut prārūrucad rodasī mātarā śuciḥ || 
Next: Hymn 86