Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 84
पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे | 
कर्धी नो अद्य वरिवः सवस्तिमदुरुक्षितौ गर्णीहि दैव्यं जनम || 
आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति | 
कर्ण्वन संच्र्तं विच्र्तमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः || 
आ यो गोभिः सर्ज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः | 
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन दैव्यं जनम || 
एष सय सोमः पवते सहस्रजिद धिन्वानो वाचमिषिरामुषर्बुधम | 
इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति || 
अभि तयं गावः पयसा पयोव्र्धं सोमं शरीणन्ति मतिभिः सवर्विदम | 
धनंजयः पवते कर्त्व्यो रसो विप्रः कविःकाव्येना सवर्चनाः || 
pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave | 
kṛdhī no adya varivaḥ svastimadurukṣitau ghṛṇīhi daivyaṃ janam || 
ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati | 
kṛṇvan saṃcṛtaṃ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṃ na sūryaḥ || 
ā yo ghobhiḥ sṛjyata oṣadhīṣvā devānāṃ sumna iṣayannupāvasuḥ | 
ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam || 
eṣa sya somaḥ pavate sahasrajid dhinvāno vācamiṣirāmuṣarbudham | 
induḥ samudramudiyarti vāyubhirendrasya hārdikalaśeṣu sīdati || 
abhi tyaṃ ghāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam | 
dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥkāvyenā svarcanāḥ || 
Next: Hymn 85