Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 83
पवित्रं ते विततं बरह्मणस पते परभुर्गात्राणि पर्येषिविश्वतः | 
अतप्ततनूर्न तदामो अश्नुते शर्तास इद वहन्तस्तत समाशत || 
तपोष पवित्रं विततं दिवस पदे शोचन्तो अस्य तन्तवो वयस्थिरन | 
अवन्त्यस्य पवीतारमाशवो दिवस पर्ष्ठमधितिष्ठन्ति चेतसा || 
अरूरुचदुषसः पर्श्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः | 
मायाविनो ममिरे अस्य मायया नर्चक्षसः पितरो गर्भमा दधुः || 
गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः | 
गर्भ्णाति रिपुं निधया निधापतिः सुक्र्त्तमा मधुनो भक्षमाशत || 
हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम | 
राजा पवित्ररथो वाजमारुहः सहस्रभ्र्ष्टिर्जयसि शरवो बर्हत || 
pavitraṃ te vitataṃ brahmaṇas pate prabhurghātrāṇi paryeṣiviśvataḥ | 
ataptatanūrna tadāmo aśnute śṛtāsa id vahantastat samāśata || 
tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vyasthiran | 
avantyasya pavītāramāśavo divas pṛṣṭhamadhitiṣṭhanti cetasā || 
arūrucaduṣasaḥ pṛśniraghriya ukṣā bibharti bhuvanāni vājayuḥ | 
māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro gharbhamā dadhuḥ || 
ghandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ | 
ghṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata || 
havirhaviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsyadhvaram | 
rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat || 
Next: Hymn 84