Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 80
सोमस्य धारा पवते नर्चक्षस रतेन देवान हवते दिवस परि | 
बर्हस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः || 
यं तवा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि दयुमान | 
मघोनामायुः परतिरन महि शरव इन्द्राय सोमपवसे वर्षा मदः || 
एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः शरवसे सुमङगलः | 
परत्यं स विश्वा भुवनाभि पप्रथे करीळन हरिरत्यः सयन्दते वर्षा || 
तं तवा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश कषिपः | 
नर्भिः सोम परच्युतो गरावभिः सुतो विश्वान्देवाना पवस्वा सहस्रजित || 
तं तवा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वर्षभन्दश कषिपः | 
इन्द्रं सोम मादयन दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि || 
somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari | 
bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ || 
yaṃ tvā vājinnaghnyā abhyanūṣatāyohataṃ yonimā rohasi dyumān | 
maghonāmāyuḥ pratiran mahi śrava indrāya somapavase vṛṣā madaḥ || 
endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅghalaḥ | 
pratyaṃ sa viśvā bhuvanābhi paprathe krīḷan hariratyaḥ syandate vṛṣā || 
taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ | 
nṛbhiḥ soma pracyuto ghrāvabhiḥ suto viśvāndevānā pavasvā sahasrajit || 
taṃ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhandaśa kṣipaḥ | 
indraṃ soma mādayan daivyaṃ janaṃ sindhorivormiḥ pavamāno arṣasi || 
Next: Hymn 81