Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 81
पर सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः | 
दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः || 
अछा हि सोमः कलशानसिष्यददत्यो न वोळ्हा रघुवर्तनिर्व्र्षा | 
अथा देवानामुभयस्य जन्मनो विद्वानश्नोत्यमुत इतश्च यत || 
आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः | 
शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत परा सिचः || 
आ नः पूषा पवमानः सुरातयो मित्रो गछन्तु वरुणः सजोषसः | 
बर्हस्पतिर्मरुतो वायुरश्विना तवष्टा सविता सुयमा सरस्वती || 
उभे दयावाप्र्थिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता | 
भगो नर्शंस उर्वन्तरिक्षं विश्वे देवाः पवमानंजुषन्त || 
pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ | 
dadhnā yadīmunnītā yaśasā ghavāṃ dānāya śūramudamandiṣuḥ sutāḥ || 
achā hi somaḥ kalaśānasiṣyadadatyo na voḷhā raghuvartanirvṛṣā | 
athā devānāmubhayasya janmano vidvānaśnotyamuta itaśca yat || 
ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ | 
śikṣā vayodho vasave su cetunā mā no ghayamāre asmat parā sicaḥ || 
ā naḥ pūṣā pavamānaḥ surātayo mitro ghachantu varuṇaḥ sajoṣasaḥ | 
bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī || 
ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā | 
bhagho nṛśaṃsa urvantarikṣaṃ viśve devāḥ pavamānaṃjuṣanta || 
Next: Hymn 82