Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 79
अचोदसो नो धन्वन्त्विन्दवः पर सुवानासो बर्हद्दिवेषु हरयः | 
वि च नशन न इषो अरातयो.अर्यो नशन्त सनिषन्त नो धियः || 
पर णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि | 
तिरो मर्तस्य कस्य चित परिह्व्र्तिं वयं धनानि विश्वधा भरेमहि || 
उत सवस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वर्को हि षः | 
धन्वन न तर्ष्णा समरीत तानभि सोम जहिपवमान दुराध्यः || 
दिवि ते नाभा परमो य आददे पर्थिव्यास्ते रुरुहुः सानविक्षिपः | 
अद्रयस्त्वा बप्सति गोरधि तवच्यप्सु तवा हस्तैर्दुदुहुर्मनीषिणः || 
एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति परथमा अभिश्रियः | 
निदं-निदं पवमान नि तारिष आविस्ते शुष्मो भवतु परियो मदः || 
acodaso no dhanvantvindavaḥ pra suvānāso bṛhaddiveṣu harayaḥ | 
vi ca naśan na iṣo arātayo.aryo naśanta saniṣanta no dhiyaḥ || 
pra ṇo dhanvantvindavo madacyuto dhanā vā yebhirarvato junīmasi | 
tiro martasya kasya cit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi || 
uta svasyā arātyā arirhi ṣa utānyasyā arātyā vṛko hi ṣaḥ | 
dhanvan na tṛṣṇā samarīta tānabhi soma jahipavamāna durādhyaḥ || 
divi te nābhā paramo ya ādade pṛthivyāste ruruhuḥ sānavikṣipaḥ | 
adrayastvā bapsati ghoradhi tvacyapsu tvā hastairduduhurmanīṣiṇaḥ || 
evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ | 
nidaṃ-nidaṃ pavamāna ni tāriṣa āviste śuṣmo bhavatu priyo madaḥ || 
Next: Hymn 80