Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 78
पर राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति | 
गर्भ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्क्र्तम || 
इन्द्राय सोम परि षिच्यसे नर्भिर्न्र्चक्षा ऊर्मिः कविरज्यसे वने | 
पूर्वीर्हि ते सरुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः || 
समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन | 
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम || 
गोजिन नः सोमो रथजिद धिरण्यजित सवर्जिदब्जित पवते सहस्रजित | 
यं देवासश्चक्रिरे पीतये मदं सवादिष्ठं दरप्समरुणं मयोभुवम || 
एतानि सोम पवमानो अस्मयुः सत्यानि कर्ण्वन दरविणान्यर्षसि | 
जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस कर्धि || 
pra rājā vācaṃ janayannasiṣyadadapo vasāno abhi ghā iyakṣati | 
ghṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam || 
indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane | 
pūrvīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣadaḥ || 
samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran | 
tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnaṃ pavamānamakṣitam || 
ghojin naḥ somo rathajid dhiraṇyajit svarjidabjit pavate sahasrajit | 
yaṃ devāsaścakrire pītaye madaṃ svādiṣṭhaṃ drapsamaruṇaṃ mayobhuvam || 
etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇānyarṣasi | 
jahi śatrumantike dūrake ca ya urvīṃ ghavyūtimabhayaṃ ca nas kṛdhi || 
Next: Hymn 79