Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 77
एष पर कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः | 
अभीं रतस्य सुदुघा घर्तश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः || 
स पूर्व्यः पवते यं दिवस परि शयेनो मथायदिषितस्तिरो रजः | 
स मध्व आ युवते वेविजान इत कर्शानोरस्तुर्मनसाह बिभ्युषा || 
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते | 
ईक्षेण्यासो अह्यो न चारवो बरह्म-बरह्म ये जुजुषुर्हविर हविः || 
अयं नो विद्वान वनवद वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः | 
इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति वरजम || 
चक्रिर्दिवः पवते कर्त्व्यो रसो महानदब्धो वरुणो हुरुग्यते | 
असावि मित्रो वर्जनेषु यज्ञियो.अत्यो न यूथे वर्षयुः कनिक्रदत || 
eṣa pra kośe madhumānacikradadindrasya vajro vapuṣo vapuṣṭaraḥ | 
abhīṃ ṛtasya sudughā ghṛtaścuto vāśrā arṣantipayaseva dhenavaḥ || 
sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyadiṣitastiro rajaḥ | 
sa madhva ā yuvate vevijāna it kṛśānorasturmanasāha bibhyuṣā || 
te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu ghomate | 
īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣurhavir haviḥ || 
ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ | 
inasya yaḥ sadane gharbhamādadhe ghavāmurubjamabhyarṣati vrajam || 
cakrirdivaḥ pavate kṛtvyo raso mahānadabdho varuṇo hurughyate | 
asāvi mitro vṛjaneṣu yajñiyo.atyo na yūthe vṛṣayuḥ kanikradat || 
Next: Hymn 78