Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 76
धर्ता दिवः पवते कर्त्व्यो रसो दक्षो देवानामनुमाद्यो नर्भिः | 
हरिः सर्जानो अत्यो न सत्वभिर्व्र्था पाजांसि कर्णुते नदीष्वा || 
शूरो न धत्त आयुधा गभस्त्योः सवः सिषासन रथिरो गविष्टिषु | 
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || 
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश | 
पर णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः || 
विश्वस्य राजा पवते सवर्द्र्श रतस्य धीतिं रषिषाळ अवीवशत | 
यः सूर्यस्यासिरेण मर्ज्यते पिता मतीनामसमष्टकाव्यः || 
वर्षेव यूथा परि कोशमर्षस्यपामुपस्थे वर्षभः कनिक्रदत | 
स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे तवोतयः || 
dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ | 
hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇute nadīṣvā || 
śūro na dhatta āyudhā ghabhastyoḥ svaḥ siṣāsan rathiro ghaviṣṭiṣu | 
indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ || 
indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvāviśa | 
pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājānupa māsi śaśvataḥ || 
viśvasya rājā pavate svardṛśa ṛtasya dhītiṃ ṛṣiṣāḷ avīvaśat | 
yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ || 
vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat | 
sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ || 
Next: Hymn 77