Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 69
इषुर्न धन्वन परति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि | 
उरुधारेव दुहे अग्र आयत्यस्य वरतेष्वपि सोम इष्यते || 
उपो मतिः पर्च्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि | 
पवमानः सन्तनिः परघ्नतामिव मधुमान दरप्सः परि वारमर्षति || 
अव्ये वधूयुः पवते परि तवचि शरथ्नीते नप्तीरदितेरतं यते | 
हरिरक्रान यजतः संयतो मदो नर्म्णा शिशानो महिषो न शोभते || 
उक्षा मिमाति परति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्क्र्तम | 
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तम्परि सोमो अव्यत || 
अम्र्क्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि वयत | 
दिवस पर्ष्ठं बर्हणा निर्णिजे कर्तोपस्तरणं चम्वोर्नभस्मयम || 
सूर्यस्येव रश्मयो दरावयित्नवो मत्सरासः परसुपः साकमीरते | 
तन्तुं ततं परि सर्गास आशवो नेन्द्राद रते पवते धाम किं चन || 
सिन्धोरिव परवणे निम्न आशवो वर्षच्युता मदासो गातुमाशत | 
शं नो निवेशे दविपदे चतुष्पदे.अस्मे वाजः सोम तिष्ठन्तु कर्ष्टयः || 
आ नः पवस्व वसुमद धिरण्यवदश्वावद गोमद यवमत सुवीर्यम | 
यूयं हि सोम पितरो मम सथन दिवो मूर्धानःप्रस्थिता वयस्क्र्तः || 
एते सोमाः पवमानास इन्द्रं रथा इव पर ययुः सातिमछ | 
सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितोव्र्ष्तिमछ || 
इन्दविन्द्राय बर्हते पवस्व सुम्र्ळीको अनवद्यो रिशादाः | 
भरा चन्द्राणि गर्णते वसूनि देवैर्द्यावाप्र्थिवी परावतं नः || 
iṣurna dhanvan prati dhīyate matirvatso na māturupa sarjyūdhani | 
urudhāreva duhe aghra āyatyasya vrateṣvapi soma iṣyate || 
upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani | 
pavamānaḥ santaniḥ praghnatāmiva madhumān drapsaḥ pari vāramarṣati || 
avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditertaṃ yate | 
harirakrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate || 
ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam | 
atyakramīdarjunaṃ vāramavyayamatkaṃ na niktampari somo avyata || 
amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata | 
divas pṛṣṭhaṃ barhaṇā nirṇije kṛtopastaraṇaṃ camvornabhasmayam || 
sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate | 
tantuṃ tataṃ pari sarghāsa āśavo nendrād ṛte pavate dhāma kiṃ cana || 
sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso ghātumāśata | 
śaṃ no niveśe dvipade catuṣpade.asme vājaḥ soma tiṣṭhantu kṛṣṭayaḥ || 
ā naḥ pavasva vasumad dhiraṇyavadaśvāvad ghomad yavamat suvīryam | 
yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥprasthitā vayaskṛtaḥ || 
ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātimacha | 
sutāḥ pavitramati yantyavyaṃ hitvī vavriṃ haritovṛṣtimacha || 
indavindrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ | 
bharā candrāṇi ghṛṇate vasūni devairdyāvāpṛthivī prāvataṃ naḥ || 
Next: Hymn 70