Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 70
तरिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये वयोमनि | 
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यद रतैरवर्धत || 
स भिक्षमाणो अम्र्तस्य चारुण उभे दयावा काव्येना वि शश्रथे | 
तेजिष्ठा अपो मंहना परि वयत यदी देवस्य शरवसा सदो विदुः || 
ते अस्य सन्तु केतवो.अम्र्त्यवो.अदाभ्यासो जनुषी उभे अनु | 
येभिर्न्र्म्णा च देव्या च पुनत आदिद राजानं मनना अग्र्भ्णत || 
स मर्ज्यमानो दशभिः सुकर्मभिः पर मध्यमासु मात्र्षुप्रमे सचा | 
वरतानि पानो अम्र्तस्व चारुण उभे नर्चक्षानु पश्यते विशौ || 
स मर्म्र्जान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः | 
वर्षा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः || 
स मातरा न दद्र्शान उस्रियो नानददेति मरुतामिव सवनः | 
जानन्न्र्तं परथमं यत सवर्णरं परशस्तये कमव्र्णीत सुक्रतुः || 
रुवति भीमो वर्षभस्तविष्यया शर्ङगे शिशानो हरिणीविचक्षणः | 
आ योनिं सोमः सुक्र्तं नि षीदति गव्ययीत्वग भवति निर्णिगव्ययी || 
शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि | 
जुष्टो मित्राय वरुणाय वायवे तरिधातु मधु करियते सुकर्मभिः || 
पवस्व सोम देववीतये वर्षेन्द्रस्य हार्दि सोमधानमा विश | 
पुरा नो बाधाद दुरिताति पारय कषेत्रविद धि दिश आहा विप्र्छते || 
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व | 
नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद सपः || 
trirasmai sapta dhenavo duduhre satyāmāśiraṃ pūrvye vyomani | 
catvāryanyā bhuvanāni nirṇije cārūṇi cakre yad ṛtairavardhata || 
sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe | 
tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ || 
te asya santu ketavo.amṛtyavo.adābhyāso januṣī ubhe anu | 
yebhirnṛmṇā ca devyā ca punata ādid rājānaṃ mananā aghṛbhṇata || 
sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣuprame sacā | 
vratāni pāno amṛtasva cāruṇa ubhe nṛcakṣāanu paśyate viśau || 
sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ | 
vṛṣā śuṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudhaḥ || 
sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ | 
jānannṛtaṃ prathamaṃ yat svarṇaraṃ praśastaye kamavṛṇīta sukratuḥ || 
ruvati bhīmo vṛṣabhastaviṣyayā śṛṅghe śiśāno hariṇīvicakṣaṇaḥ | 
ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati ghavyayītvagh bhavati nirṇighavyayī || 
śuciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi | 
juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ || 
pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa | 
purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛchate || 
hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva | 
nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nida spaḥ || 
Next: Hymn 71