Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 68
पर देवमछा मधुमन्त इन्दवो.असिष्यदन्त गाव आ न धेनवः | 
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रियानिर्णिजं धिरे || 
स रोरुवदभि पूर्वा अचिक्रददुपारुहः शरथयन सवादतेहरिः | 
तिरः पवित्रमप्रियन्नुरु जरयो नि शर्याणि दधते देव आ वरम || 
वि यो ममे यम्या संयती मदः साकंव्र्धा पयसा पिन्वदक्षिता | 
मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे || 
स मातरा विचरन वाजयन्नपः पर मेधिरः सवधया पिन्वते पदम | 
अंशुर्यवेन पिपिशे यतो नर्भिः सं जामिभिर्नसते रक्षते शिरः || 
सं दक्षेण मनसा जायते कविरतस्य गर्भो निहितो यमा परः | 
यूना ह सन्ता परथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम || 
मन्द्रस्य रूपं विविदुर्मनीषिणः शयेनो यदन्धो अभरत परावतः | 
तं मर्जयन्त सुव्र्धं नदीष्वा उशन्तमंशुं परियन्तं रग्मियम || 
तवां मर्जन्ति दश योषणः सुतं सोम रषिभिर्मतिभिर्धीतिभिर्हितम | 
अव्यो वारेभिरुत देवहूतिभिर्न्र्भिर्यतोवाजमा दर्षि सातये || 
परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत सतुभः | 
यो धारया मधुमानूर्मिणा दिव इयर्ति वाचं रयिषाळ अमर्त्यः || 
अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति | 
अद्भिर्गोभिर्म्र्ज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत परियम || 
एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व | 
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम || 
pra devamachā madhumanta indavo.asiṣyadanta ghāva ā na dhenavaḥ | 
barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyānirṇijaṃ dhire || 
sa roruvadabhi pūrvā acikradadupāruhaḥ śrathayan svādatehariḥ | 
tiraḥ pavitramapriyannuru jrayo ni śaryāṇi dadhate deva ā varam || 
vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvadakṣitā | 
mahī apāre rajasī vivevidadabhivrajannakṣitaṃ pāja ā dade || 
sa mātarā vicaran vājayannapaḥ pra medhiraḥ svadhayā pinvate padam | 
aṃśuryavena pipiśe yato nṛbhiḥ saṃ jāmibhirnasate rakṣate śiraḥ || 
saṃ dakṣeṇa manasā jāyate kavirtasya gharbho nihito yamā paraḥ | 
yūnā ha santā prathamaṃ vi jajñaturghuhā hitaṃ janima nemamudyatam || 
mandrasya rūpaṃ vividurmanīṣiṇaḥ śyeno yadandho abharat parāvataḥ | 
taṃ marjayanta suvṛdhaṃ nadīṣvā uśantamaṃśuṃ pariyantaṃ ṛghmiyam || 
tvāṃ mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhirmatibhirdhītibhirhitam | 
avyo vārebhiruta devahūtibhirnṛbhiryatovājamā darṣi sātaye || 
pariprayantaṃ vayyaṃ suṣaṃsadaṃ somaṃ manīṣā abhyanūṣata stubhaḥ | 
yo dhārayā madhumānūrmiṇā diva iyarti vācaṃ rayiṣāḷ amartyaḥ || 
ayaṃ diva iyarti viśvamā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati | 
adbhirghobhirmṛjyate adribhiḥ sutaḥ punāna indurvarivo vidat priyam || 
evā naḥ soma pariṣicyamāno vayo dadhaccitratamaṃ pavasva | 
adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram || 
Next: Hymn 69