Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 67
तवं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे | 
पवस्व मंहयद्रयिः || 
तवं सुतो नर्मादनो दधन्वान मत्सरिन्तमः | 
इन्द्राय सूरिरन्धसा || 
तवं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत | 
दयुमन्तं शुष्ममुत्तमम || 
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया | 
हरिर्वाजमचिक्रदत || 
इन्दो वयव्यमर्षसि वि शरवांसि वि सौभगा | 
वि वाजांसोम गोमतः || 
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम | 
भरा सोम सहस्रिणम || 
पवमानास इन्दवस्तिरः पवित्रमाशवः | 
इन्द्रं यामेभिराशत || 
ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः | 
आयुः पवत आयवे || 
हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम | 
अभि गिरा समस्वरन || 
अविता नो अजाश्वः पूषा यामनि-यामनि | 
आ भक्षत कन्यासु नः || 
अयं सोमः कपर्दिने घर्तं न पवते मधु | 
आ भक्षत कन्यासु नः || 
अयं त आघ्र्णे सुतो घर्तं न पवते शुचि | 
आ भक्षत कन्यासु नः || 
वाचो जन्तुः कवीनां पवस्व सोम धारया | 
देवेषु रत्नधा असि || 
आ कलशेषु धावति शयेनो वर्म वि गाहते | 
अभि दरोणा कनिक्रदत || 
परि पर सोम ते रसो.असर्जि कलशे सुतः | 
शयेनो न तक्तोर्षति || 
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः || 
अस्र्ग्रन देववीतये वाजयन्तो रथा इव || 
ते सुतासो मदिन्तमाः शुक्रा वायुमस्र्क्षत || 
गराव्णा तुन्नो अभिष्टुतः पवित्रं सोम गछसि | 
दधत सतोत्रे सुवीर्यम || 
एष तुन्नो अभिष्टुतः पवित्रमति गाहते | 
रक्षोहा वारमव्ययम || 
यदन्ति यच्च दूरके भयं विन्दति मामिह | 
पवमानवि तज्जहि || 
पवमानः सो अद्य नः पवित्रेण विचर्षणिः | 
यः पोतास पुनातु नः || 
यत ते पवित्रमर्चिष्यग्ने विततमन्तरा | 
बरह्म तेन पुनीहि नः || 
यत ते पवित्रमर्चिवदग्ने तेन पुनीहि नः | 
बरह्मसवैः पुनीहि नः || 
उभाभ्यां देव सवितः पवित्रेण सवेन च | 
मां पुनीहि विश्वतः || 
तरिभिष टवं देव सवितर्वर्षिष्ठैः सोम धामभिः | 
अग्ने दक्षैः पुनीहि नः || 
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया | 
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा || 
पर पयायस्व पर सयन्दस्व सोम विश्वेभिरंशुभिः | 
देवेभ्य उत्तमं हविः || 
उप परियं पनिप्नतं युवानमाहुतीव्र्धम | 
अगन्म बिभ्रतोनमः || 
अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम | 
आखुं चिदेव देव सोम || 
यः पावमानीरध्येत्य रषिभिः सम्भ्र्तं रसम | 
सर्वंस पूतमश्नाति सवदितं मातरिश्वना || 
पावमानीर्यो अध्येत्य रषिभिः सम्भ्र्तं रसम | 
तस्मै सरस्वती दुहे कषीरं सर्पिर्मधूदकम || 
tvaṃ somāsi dhārayurmandra ojiṣṭho adhvare | 
pavasva maṃhayadrayiḥ || 
tvaṃ suto nṛmādano dadhanvān matsarintamaḥ | 
indrāya sūrirandhasā || 
tvaṃ suṣvāṇo adribhirabhyarṣa kanikradat | 
dyumantaṃ śuṣmamuttamam || 
indurhinvāno arṣati tiro vārāṇyavyayā | 
harirvājamacikradat || 
indo vyavyamarṣasi vi śravāṃsi vi saubhaghā | 
vi vājāṃsoma ghomataḥ || 
ā na indo śataghvinaṃ rayiṃ ghomantamaśvinam | 
bharā soma sahasriṇam || 
pavamānāsa indavastiraḥ pavitramāśavaḥ | 
indraṃ yāmebhirāśata || 
kakuhaḥ somyo rasa indurindrāya pūrvyaḥ | 
āyuḥ pavata āyave || 
hinvanti sūramusrayaḥ pavamānaṃ madhuścutam | 
abhi ghirā samasvaran || 
avitā no ajāśvaḥ pūṣā yāmani-yāmani | 
ā bhakṣat kanyāsu naḥ || 
ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu | 
ā bhakṣat kanyāsu naḥ || 
ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci | 
ā bhakṣat kanyāsu naḥ || 
vāco jantuḥ kavīnāṃ pavasva soma dhārayā | 
deveṣu ratnadhā asi || 
ā kalaśeṣu dhāvati śyeno varma vi ghāhate | 
abhi droṇā kanikradat || 
pari pra soma te raso.asarji kalaśe sutaḥ | 
śyeno na taktoarṣati || 
pavasva soma mandayannindrāya madhumattamaḥ || 
asṛghran devavītaye vājayanto rathā iva || 
te sutāso madintamāḥ śukrā vāyumasṛkṣata || 
ghrāvṇā tunno abhiṣṭutaḥ pavitraṃ soma ghachasi | 
dadhat stotre suvīryam || 
eṣa tunno abhiṣṭutaḥ pavitramati ghāhate | 
rakṣohā vāramavyayam || 
yadanti yacca dūrake bhayaṃ vindati māmiha | 
pavamānavi tajjahi || 
pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ | 
yaḥ potāsa punātu naḥ || 
yat te pavitramarciṣyaghne vitatamantarā | 
brahma tena punīhi naḥ || 
yat te pavitramarcivadaghne tena punīhi naḥ | 
brahmasavaiḥ punīhi naḥ || 
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca | 
māṃ punīhi viśvataḥ || 
tribhiṣ ṭvaṃ deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ | 
aghne dakṣaiḥ punīhi naḥ || 
punantu māṃ devajanāḥ punantu vasavo dhiyā | 
viśve devāḥ punīta mā jātavedaḥ punīhi mā || 
pra pyāyasva pra syandasva soma viśvebhiraṃśubhiḥ | 
devebhya uttamaṃ haviḥ || 
upa priyaṃ panipnataṃ yuvānamāhutīvṛdham | 
aghanma bibhratonamaḥ || 
alāyyasya paraśurnanāśa tamā pavasva deva soma | 
ākhuṃ cideva deva soma || 
yaḥ pāvamānīradhyety ṛṣibhiḥ sambhṛtaṃ rasam | 
sarvaṃsa pūtamaśnāti svaditaṃ mātariśvanā || 
pāvamānīryo adhyety ṛṣibhiḥ sambhṛtaṃ rasam | 
tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam || 
Next: Hymn 68