Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 66
पवस्व विश्वचर्षणे.अभि विश्वानि काव्या | 
सखा सखिभ्य ईड्यः || 
ताभ्यां विश्वस्य राजसि ये पवमान धामनी | 
परतीची सोम तस्थतुः || 
परि धामानि यानि ते तवं सोमासि विश्वतः पवमान रतुभिः कवे || 
पवस्व जनयन्निषो.अभि विश्वानि वार्या | 
सखा सखिभ्य ऊतये || 
तव शुक्रासो अर्चयो दिवस पर्ष्ठे वि तन्वते | 
पवित्रं सोम धामभिः || 
तवेमे सप्त सिन्धवः परशिषं सोम सिस्रते | 
तुभ्यं धावन्ति धेनवः || 
पर सोम याहि धारया सुत इन्द्राय मत्सरः | 
दधानो अक्षिति शरवः || 
समु तवा धीभिरस्वरन हिन्वतीः सप्त जामयः | 
विप्रमाजा विवस्वतः || 
मर्जन्ति तवा समग्रुवो.अव्ये जीरावधि षवनि | 
रेभो यदज्यसे वने || 
पवमानस्य ते कवे वाजिन सर्गा अस्र्क्षत | 
अर्वन्तो न शरवस्यवः || 
अछा कोशं मधुश्चुतमस्र्ग्रं वारे अव्यये | 
अवावशन्तधीतयः || 
अछा समुद्रमिन्दवो.अस्तं गावो न धेनवः | 
अग्मन्न्र्तस्य योनिमा || 
पर ण इन्दो महे रण आपो अर्षन्ति सिन्धवः | 
यद गोभिर्वासयिष्यसे || 
अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः | 
इन्दो सखित्वमुश्मसि || 
आ पवस्व गविष्टये महे सोम नर्चक्षसे | 
एन्द्रस्य जठरेविश || 
महानसि सोम जयेष्ठ उग्राणामिन्द ओजिष्ठः | 
युध्वा सञ्छश्वज्जिगेथ || 
य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः | 
भूरिदाभ्यश्चिन मंहीयान || 
तवं सोम सूर एषस्तोकस्य साता तनूनाम | 
वर्णीमहे सख्याय वर्णीमहे युज्याय || 
अग्न आयूंषि पवस आ सुवोर्जमिषं च नः | 
आरे बाधस्व दुछुनाम || 
अग्निरषिः पवमानः पाञ्चजन्यः पुरोहितः | 
तमीमहेमहागयम || 
अग्ने पवस्व सवपा अस्मे वर्चः सुवीर्यम | 
दधद रयिं मयि पोषम || 
पवमानो अति सरिधो.अभ्यर्षति सुष्टुतिम | 
सूरो न विश्वदर्शतः || 
स मर्म्र्जान आयुभिः परयस्वान परयसे हितः | 
इन्दुरत्योविचक्षणः || 
पवमान रतं बर्हच्छुक्रं जयोतिरजीजनत | 
कर्ष्णा तमांसि जङघनत || 
पवमानस्य जङघनतो हरेश्चन्द्रा अस्र्क्षत | 
जीरा अजिरशोचिषः || 
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः | 
हरिश्चन्द्रो मरुद्गणः || 
पवमानो वयश्नवद रश्मिभिर्वाजसातमः | 
दधत सतोत्रेसुवीर्यम || 
पर सुवान इन्दुरक्षाः पवित्रमत्यव्ययम | 
पुनान इन्दुरिन्द्रमा || 
एष सोमो अधि तवचि गवां करीळत्यद्रिभिः | 
इन्द्रं मदाय जोहुवत || 
यस्य ते दयुम्नवत पयः पवमानाभ्र्तं दिवः | 
तेन नो मर्ळ जीवसे || 
pavasva viśvacarṣaṇe.abhi viśvāni kāvyā | 
sakhā sakhibhya īḍyaḥ || 
tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī | 
pratīcī soma tasthatuḥ || 
pari dhāmāni yāni te tvaṃ somāsi viśvataḥ pavamāna ṛtubhiḥ kave || 
pavasva janayanniṣo.abhi viśvāni vāryā | 
sakhā sakhibhya ūtaye || 
tava śukrāso arcayo divas pṛṣṭhe vi tanvate | 
pavitraṃ soma dhāmabhiḥ || 
taveme sapta sindhavaḥ praśiṣaṃ soma sisrate | 
tubhyaṃ dhāvanti dhenavaḥ || 
pra soma yāhi dhārayā suta indrāya matsaraḥ | 
dadhāno akṣiti śravaḥ || 
samu tvā dhībhirasvaran hinvatīḥ sapta jāmayaḥ | 
vipramājā vivasvataḥ || 
mṛjanti tvā samaghruvo.avye jīrāvadhi ṣvani | 
rebho yadajyase vane || 
pavamānasya te kave vājin sarghā asṛkṣata | 
arvanto na śravasyavaḥ || 
achā kośaṃ madhuścutamasṛghraṃ vāre avyaye | 
avāvaśantadhītayaḥ || 
achā samudramindavo.astaṃ ghāvo na dhenavaḥ | 
aghmannṛtasya yonimā || 
pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ | 
yad ghobhirvāsayiṣyase || 
asya te sakhye vayamiyakṣantastvotayaḥ | 
indo sakhitvamuśmasi || 
ā pavasva ghaviṣṭaye mahe soma nṛcakṣase | 
endrasya jaṭhareviśa || 
mahānasi soma jyeṣṭha ughrāṇāminda ojiṣṭhaḥ | 
yudhvā sañchaśvajjighetha || 
ya ughrebhyaścidojīyāñchūrebhyaścicchūrataraḥ | 
bhūridābhyaścin maṃhīyān || 
tvaṃ soma sūra eṣastokasya sātā tanūnām | 
vṛṇīmahe sakhyāya vṛṇīmahe yujyāya || 
aghna āyūṃṣi pavasa ā suvorjamiṣaṃ ca naḥ | 
āre bādhasva duchunām || 
aghnirṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ | 
tamīmahemahāghayam || 
aghne pavasva svapā asme varcaḥ suvīryam | 
dadhad rayiṃ mayi poṣam || 
pavamāno ati sridho.abhyarṣati suṣṭutim | 
sūro na viśvadarśataḥ || 
sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ | 
induratyovicakṣaṇaḥ || 
pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat | 
kṛṣṇā tamāṃsi jaṅghanat || 
pavamānasya jaṅghnato hareścandrā asṛkṣata | 
jīrā ajiraśociṣaḥ || 
pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ | 
hariścandro marudghaṇaḥ || 
pavamāno vyaśnavad raśmibhirvājasātamaḥ | 
dadhat stotresuvīryam || 
pra suvāna indurakṣāḥ pavitramatyavyayam | 
punāna indurindramā || 
eṣa somo adhi tvaci ghavāṃ krīḷatyadribhiḥ | 
indraṃ madāya johuvat || 
yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ | 
tena no mṛḷa jīvase || 
Next: Hymn 67