Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 65
हिन्वन्ति सूरमुस्रयः सवसारो जामयस पतिम | 
महामिन्दुं महीयुवः || 
पवमान रुचा-रुचा देवो देवेभ्यस परि | 
विश्वा वसून्याविश || 
आ पवमान सुष्टुतिं वर्ष्टिं देवेभ्यो दुवः | 
इषे पवस्व संयतम || 
वर्षा हयसि भानुना दयुमन्तं तवा हवामहे | 
पवमान सवाध्यः || 
आ पवस्व सुवीर्यं मन्दमानः सवायुध | 
इहो षविन्दवा गहि || 
यदद्भिः परिषिच्यसे मर्ज्यमानो गभस्त्योः | 
दरुणा सधस्थमश्नुषे || 
पर सोमाय वयश्ववत पवमानाय गायत | 
महे सहस्रचक्षसे || 
यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः | 
इन्दुमिन्द्राय पीतये || 
तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः | 
सखित्वमा वर्णीमहे || 
वर्षा पवस्व धारया मरुत्वते च मत्सरः | 
विश्वा दधान ओजसा || 
तं तवा धर्तारमोण्योः पवमान सवर्द्र्शम | 
हिन्वे वाजेषु वाजिनम || 
अया चित्तो विपानया हरिः पवस्व धारया | 
युजं वाजेषु चोदय || 
आ न इन्दो महीमिषं पवस्व विश्वदर्शतः | 
अस्मभ्यं सोम गातुवित || 
आ कलशा अनूषतेन्दो धाराभिरोजसा | 
एन्द्रस्य पीतयेविश || 
यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः | 
स पवस्वाभिमातिहा || 
राजा मेधाभिरीयते पवमानो मनावधि | 
अन्तरिक्षेण यातवे || 
आ न इन्दो शतग्विनं गवां पोषं सवश्व्यम | 
वहा भगत्तिमूतये || 
आ नः सोम सहो जुवो रूपं न वर्चसे भर | 
सुष्वाणो देववीतये || 
अर्षा सोम दयुमत्तमो.अभि दरोणानि रोरुवत | 
सीदञ्छ्येनोन योनिमा || 
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः | 
सोमो अर्षति विष्णवे || 
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः | 
आ पवस्वसहस्रिणम || 
ये सोमासः परावति ये अर्वावति सुन्विरे | 
ये वादः शर्यणावति || 
य आर्जीकेषु कर्त्वसु ये मध्ये पस्त्यानाम | 
ये वा जनेषुपञ्चसु || 
ते नो वर्ष्टिं दिवस परि पवन्तामा सुवीर्यम | 
सुवाना देवास इन्दवः || 
पवते हर्यतो हरिर्ग्र्णानो जमदग्निना | 
हिन्वानो गोरधित्वचि || 
पर शुक्रासो वयोजुवो हिन्वानासो न सप्तयः | 
शरीणानाप्सु मर्ञ्जत || 
तं तवा सुतेष्वाभुवो हिन्विरे देवतातये | 
स पवस्वानया रुचा || 
आ ते दक्षं मयोभुवं वह्निमद्या वर्णीमहे | 
पान्तमापुरुस्प्र्हम || 
आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम | 
पान्तमा पुरुस्प्र्हम || 
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा | 
पान्तमा पुरुस्प्र्हम || 
hinvanti sūramusrayaḥ svasāro jāmayas patim | 
mahāminduṃ mahīyuvaḥ || 
pavamāna rucā-rucā devo devebhyas pari | 
viśvā vasūnyāviśa || 
ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ | 
iṣe pavasva saṃyatam || 
vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe | 
pavamāna svādhyaḥ || 
ā pavasva suvīryaṃ mandamānaḥ svāyudha | 
iho ṣvindavā ghahi || 
yadadbhiḥ pariṣicyase mṛjyamāno ghabhastyoḥ | 
druṇā sadhasthamaśnuṣe || 
pra somāya vyaśvavat pavamānāya ghāyata | 
mahe sahasracakṣase || 
yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ | 
indumindrāya pītaye || 
tasya te vājino vayaṃ viśvā dhanāni jighyuṣaḥ | 
sakhitvamā vṛṇīmahe || 
vṛṣā pavasva dhārayā marutvate ca matsaraḥ | 
viśvā dadhāna ojasā || 
taṃ tvā dhartāramoṇyoḥ pavamāna svardṛśam | 
hinve vājeṣu vājinam || 
ayā citto vipānayā hariḥ pavasva dhārayā | 
yujaṃ vājeṣu codaya || 
ā na indo mahīmiṣaṃ pavasva viśvadarśataḥ | 
asmabhyaṃ soma ghātuvit || 
ā kalaśā anūṣatendo dhārābhirojasā | 
endrasya pītayeviśa || 
yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ | 
sa pavasvābhimātihā || 
rājā medhābhirīyate pavamāno manāvadhi | 
antarikṣeṇa yātave || 
ā na indo śataghvinaṃ ghavāṃ poṣaṃ svaśvyam | 
vahā bhaghattimūtaye || 
ā naḥ soma saho juvo rūpaṃ na varcase bhara | 
suṣvāṇo devavītaye || 
arṣā soma dyumattamo.abhi droṇāni roruvat | 
sīdañchyenona yonimā || 
apsā indrāya vāyave varuṇāya marudbhyaḥ | 
somo arṣati viṣṇave || 
iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ | 
ā pavasvasahasriṇam || 
ye somāsaḥ parāvati ye arvāvati sunvire | 
ye vādaḥ śaryaṇāvati || 
ya ārjīkeṣu kṛtvasu ye madhye pastyānām | 
ye vā janeṣupañcasu || 
te no vṛṣṭiṃ divas pari pavantāmā suvīryam | 
suvānā devāsa indavaḥ || 
pavate haryato harirghṛṇāno jamadaghninā | 
hinvāno ghoradhitvaci || 
pra śukrāso vayojuvo hinvānāso na saptayaḥ | 
śrīṇānāapsu mṛñjata || 
taṃ tvā suteṣvābhuvo hinvire devatātaye | 
sa pavasvānayā rucā || 
ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe | 
pāntamāpuruspṛham || 
ā mandramā vareṇyamā vipramā manīṣiṇam | 
pāntamā puruspṛham || 
ā rayimā sucetunamā sukrato tanūṣvā | 
pāntamā puruspṛham || 
Next: Hymn 66