Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 64
वर्षा सोम दयुमानसि वर्षा देव वर्षव्रतः | 
वर्षा धर्माणि दधिषे || 
वर्ष्णस्ते वर्ष्ण्यं शवो वर्षा वनं वर्षा मदः | 
सत्यं वर्षन वर्षेदसि || 
अश्वो न चक्रदो वर्षा सं गा इन्दो समर्वतः | 
वि नो राये दुरो वर्धि || 
अस्र्क्षत पर वाजिनो गव्या सोमासो अश्वया | 
शुक्रासो वीरयाशवः || 
शुम्भमाना रतायुभिर्म्र्ज्यमाना गभस्त्योः | 
पवन्ते वारेव्यये || 
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा | 
पवन्तामान्तरिक्ष्या || 
पवमानस्य विश्ववित पर ते सर्गा अस्र्क्षत | 
सूर्यस्येव न रश्मयः || 
केतुं कर्ण्वन दिवस परि विश्वा रूपाभ्यर्षसि | 
समुद्रः सोम पिन्वसे || 
हिन्वानो वाचमिष्यसि पवमान विधर्मणि | 
अक्रान देवो नसूर्यः || 
इन्दुः पविष्ट चेतनः परियः कवीनां मती | 
सर्जदश्वं रथीरिव || 
ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत | 
सीदन्न्र्तस्य योनिमा || 
स नो अर्ष पवित्र आ मदो यो देववीतमः | 
इन्दविन्द्रायपीतये || 
इषे पवस्व धारया मर्ज्यमानो मनीषिभिः | 
इन्दो रुचाभिगा इहि || 
पुनानो वरिवस कर्ध्यूर्जं जनाय गिर्वणः | 
हरे सर्जानाशिरम || 
पुनानो देववीतय इन्द्रस्य याहि निष्क्र्तम | 
दयुतानो वाजिभिर्यतः || 
पर हिन्वानास इन्दवो.अछा समुद्रमाशवः | 
धिया जूता अस्र्क्षत || 
मर्म्र्जानास आयवो वर्था समुद्रमिन्दवः | 
अग्मन्न्र्तस्य योनिमा || 
परि णो याह्यस्मयुर्विश्वा वसून्योजसा | 
पाहि नः शर्म वीरवत || 
मिमाति वह्निरेतशः पदं युजान रक्वभिः | 
पर यत समुद्र आहितः || 
आ यद योनिं हिरण्ययमाशुरतस्य सीदति | 
जहात्यप्रचेतसः || 
अभि वेना अनूषतेयक्षन्ति परचेतसः | 
मज्जन्त्यविचेतसः || 
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः | 
रतस्य योनिमासदम || 
तं तवा विप्रा वचोविदः परिष कर्ण्वन्ति वेधसः | 
सं तवा मर्जन्त्यायवः || 
रसं ते मित्रो अर्यमा पिबन्ति वरुनः कवे | 
पवमानस्य मरुतः || 
तवं सोम विपश्चितं पुनानो वाचमिष्यसि | 
इन्दो सहस्रभर्णसम || 
उतो सहस्रभर्णसं वाचं सोम मखस्युवम | 
पुनान इन्दवा भर || 
पुनान इन्दवेषां पुरुहूत जनानाम | 
परियः समुद्रमा विश || 
दविद्युतत्या रुचा परिष्टोभन्त्या कर्पा | 
सोमाः शुक्रा गवाशिरः || 
हिन्वानो हेत्र्भिर्यत आ वाजं वाज्यक्रमीत | 
सीदन्तो वनुषो यथा || 
रधक सोम सवस्तये संजग्मानो दिवः कविः | 
पवस्व सूर्योद्र्शे || 
vṛṣā soma dyumānasi vṛṣā deva vṛṣavrataḥ | 
vṛṣā dharmāṇi dadhiṣe || 
vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ | 
satyaṃ vṛṣan vṛṣedasi || 
aśvo na cakrado vṛṣā saṃ ghā indo samarvataḥ | 
vi no rāye duro vṛdhi || 
asṛkṣata pra vājino ghavyā somāso aśvayā | 
śukrāso vīrayāśavaḥ || 
śumbhamānā ṛtāyubhirmṛjyamānā ghabhastyoḥ | 
pavante vāreavyaye || 
te viśvā dāśuṣe vasu somā divyāni pārthivā | 
pavantāmāntarikṣyā || 
pavamānasya viśvavit pra te sarghā asṛkṣata | 
sūryasyeva na raśmayaḥ || 
ketuṃ kṛṇvan divas pari viśvā rūpābhyarṣasi | 
samudraḥ soma pinvase || 
hinvāno vācamiṣyasi pavamāna vidharmaṇi | 
akrān devo nasūryaḥ || 
induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī | 
sṛjadaśvaṃ rathīriva || 
ūrmiryaste pavitra ā devāvīḥ paryakṣarat | 
sīdannṛtasya yonimā || 
sa no arṣa pavitra ā mado yo devavītamaḥ | 
indavindrāyapītaye || 
iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ | 
indo rucābhighā ihi || 
punāno varivas kṛdhyūrjaṃ janāya ghirvaṇaḥ | 
hare sṛjānaāśiram || 
punāno devavītaya indrasya yāhi niṣkṛtam | 
dyutāno vājibhiryataḥ || 
pra hinvānāsa indavo.achā samudramāśavaḥ | 
dhiyā jūtā asṛkṣata || 
marmṛjānāsa āyavo vṛthā samudramindavaḥ | 
aghmannṛtasya yonimā || 
pari ṇo yāhyasmayurviśvā vasūnyojasā | 
pāhi naḥ śarma vīravat || 
mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ | 
pra yat samudra āhitaḥ || 
ā yad yoniṃ hiraṇyayamāśurtasya sīdati | 
jahātyapracetasaḥ || 
abhi venā anūṣateyakṣanti pracetasaḥ | 
majjantyavicetasaḥ || 
indrāyendo marutvate pavasva madhumattamaḥ | 
ṛtasya yonimāsadam || 
taṃ tvā viprā vacovidaḥ pariṣ kṛṇvanti vedhasaḥ | 
saṃ tvā mṛjantyāyavaḥ || 
rasaṃ te mitro aryamā pibanti varunaḥ kave | 
pavamānasya marutaḥ || 
tvaṃ soma vipaścitaṃ punāno vācamiṣyasi | 
indo sahasrabharṇasam || 
uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam | 
punāna indavā bhara || 
punāna indaveṣāṃ puruhūta janānām | 
priyaḥ samudramā viśa || 
davidyutatyā rucā pariṣṭobhantyā kṛpā | 
somāḥ śukrā ghavāśiraḥ || 
hinvāno hetṛbhiryata ā vājaṃ vājyakramīt | 
sīdanto vanuṣo yathā || 
ṛdhak soma svastaye saṃjaghmāno divaḥ kaviḥ | 
pavasva sūryodṛśe || 
Next: Hymn 65