Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 63
आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम | 
अस्मे शरवांसिधारय || 
इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः | 
चमूष्वा नि षीदसि || 
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत | 
मधुमानस्तुवायवे || 
एते अस्र्ग्रमाशवो.अति हवरांसि बभ्रवः | 
सोमा रतस्य धारया || 
इन्द्रं वर्धन्तो अप्तुरः कर्ण्वन्तो विश्वमार्यम | 
अपघ्नन्तो अराव्णः || 
सुता अनु सवमा रजो.अभ्यर्षन्ति बभ्रवः | 
इन्द्रं गछन्त इन्दवः || 
अया पवस्व धारया यया सूर्यमरोचयः | 
हिन्वानो मानुषीरपः || 
अयुक्त सूर एतशं पवमानो मनावधि | 
अन्तरिक्षेण यातवे || 
उत तया हरितो दश सूरो अयुक्त यातवे | 
इन्दुरिन्द्र इतिब्रुवन || 
परीतो वायवे सुतं गिर इन्द्राय मत्सरम | 
अव्यो वारेषुसिञ्चत || 
पवमान विदा रयिमस्मभ्यं सोम दुष्टरम | 
यो दूणाशो वनुष्यता || 
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम | 
अभि वाजमुत शरवः || 
सोमो देवो न सूर्यो.अद्रिभिः पवते सुतः | 
दधानः कलशे रसम || 
एते धामान्यार्या शुक्रा रतस्य धारया | 
वाजं गोमन्तमक्षरन || 
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः | 
पवित्रमत्यक्षरन || 
पर सोम मधुमत्तमो राये अर्ष पवित्र आ | 
मदो यो देववीतमः || 
तमी मर्जन्त्यायवो हरिं नदीषु वाजिनम | 
इन्दुमिन्द्रायमत्सरम || 
आ पवस्व हिरण्यवदश्वावत सोम वीरवत | 
वाजं गोमन्तमा भर || 
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत | 
इन्द्राय मधुमत्तमम || 
कविं मर्जन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः | 
वर्षा कनिक्रदर्षति || 
वर्षणं धीभिरप्तुरं सोमं रतस्य धारया | 
मती विप्राः समस्वरन || 
पवस्व देवायुषगिन्द्रं गछतु ते मदः | 
वायुमा रोह धर्मणा || 
पवमान नि तोशसे रयिं सोम शरवाय्यम | 
परियः समुद्रमा विश || 
अपघ्नन पवसे मर्धः करतुवित सोम मत्सरः | 
नुदस्वादेवयुं जनम || 
पवमाना अस्र्क्षत सोमाः शुक्रास इन्दवः | 
अभि विश्वानिकाव्या || 
पवमानास आशवः शुभ्रा अस्र्ग्रमिन्दवः | 
घनन्तो विश्वा अप दविषः || 
पवमना दिवस पर्यन्तरिक्षादस्र्क्षत | 
पर्थिव्या अधि सानवि || 
पुनानः सोम धारयेन्दो विश्वा अप सरिधः | 
जहि रक्षांसि सुक्रतो || 
अपघ्नन सोम रक्षसो.अभ्यर्ष कनिक्रदत | 
दयुमन्तं शुष्ममुत्तमम || 
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा | 
इन्दो विश्वानिवार्या ||  
ā pavasva sahasriṇaṃ rayiṃ soma suvīryam | 
asme śravāṃsidhāraya || 
iṣamūrjaṃ ca pinvasa indrāya matsarintamaḥ | 
camūṣvā ni ṣīdasi || 
suta indrāya viṣṇave somaḥ kalaśe akṣarat | 
madhumānastuvāyave || 
ete asṛghramāśavo.ati hvarāṃsi babhravaḥ | 
somā ṛtasya dhārayā || 
indraṃ vardhanto apturaḥ kṛṇvanto viśvamāryam | 
apaghnanto arāvṇaḥ || 
sutā anu svamā rajo.abhyarṣanti babhravaḥ | 
indraṃ ghachanta indavaḥ || 
ayā pavasva dhārayā yayā sūryamarocayaḥ | 
hinvāno mānuṣīrapaḥ || 
ayukta sūra etaśaṃ pavamāno manāvadhi | 
antarikṣeṇa yātave || 
uta tyā harito daśa sūro ayukta yātave | 
indurindra itibruvan || 
parīto vāyave sutaṃ ghira indrāya matsaram | 
avyo vāreṣusiñcata || 
pavamāna vidā rayimasmabhyaṃ soma duṣṭaram | 
yo dūṇāśo vanuṣyatā || 
abhyarṣa sahasriṇaṃ rayiṃ ghomantamaśvinam | 
abhi vājamuta śravaḥ || 
somo devo na sūryo.adribhiḥ pavate sutaḥ | 
dadhānaḥ kalaśe rasam || 
ete dhāmānyāryā śukrā ṛtasya dhārayā | 
vājaṃ ghomantamakṣaran || 
sutā indrāya vajriṇe somāso dadhyāśiraḥ | 
pavitramatyakṣaran || 
pra soma madhumattamo rāye arṣa pavitra ā | 
mado yo devavītamaḥ || 
tamī mṛjantyāyavo hariṃ nadīṣu vājinam | 
indumindrāyamatsaram || 
ā pavasva hiraṇyavadaśvāvat soma vīravat | 
vājaṃ ghomantamā bhara || 
pari vāje na vājayumavyo vāreṣu siñcata | 
indrāya madhumattamam || 
kaviṃ mṛjanti marjyaṃ dhībhirviprā avasyavaḥ | 
vṛṣā kanikradarṣati || 
vṛṣaṇaṃ dhībhirapturaṃ somaṃ ṛtasya dhārayā | 
matī viprāḥ samasvaran || 
pavasva devāyuṣaghindraṃ ghachatu te madaḥ | 
vāyumā roha dharmaṇā || 
pavamāna ni tośase rayiṃ soma śravāyyam | 
priyaḥ samudramā viśa || 
apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ | 
nudasvādevayuṃ janam || 
pavamānā asṛkṣata somāḥ śukrāsa indavaḥ | 
abhi viśvānikāvyā || 
pavamānāsa āśavaḥ śubhrā asṛghramindavaḥ | 
ghnanto viśvā apa dviṣaḥ || 
pavamanā divas paryantarikṣādasṛkṣata | 
pṛthivyā adhi sānavi || 
punānaḥ soma dhārayendo viśvā apa sridhaḥ | 
jahi rakṣāṃsi sukrato || 
apaghnan soma rakṣaso.abhyarṣa kanikradat | 
dyumantaṃ śuṣmamuttamam || 
asme vasūni dhāraya soma divyāni pārthivā | 
indo viśvānivāryā ||  
Next: Hymn 64