Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 62
एते अस्र्ग्रमिन्दवस्तिरः पवित्रमाशवः | 
विश्वान्यभिसौभगा || 
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः | 
तना कर्ण्वन्तो अर्वते || 
कर्ण्वन्तो वरिवो गवे.अभ्यर्षन्ति सुष्टुतिम | 
इळामस्मभ्यं संयतम || 
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः | 
शयेनो न योनिमासदत || 
शुभ्रमन्धो देववातमप्सु धूतो नर्भिः सुतः | 
सवदन्ति गावः पयोभिः || 
आदीमश्वं न हेतारो.अशूशुभन्नम्र्ताय | 
मध्वो रसं सधमादे || 
यास्ते धारा मधुश्चुतो.अस्र्ग्रमिन्द ऊतये | 
ताभिः पवित्रमासदः || 
सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया | 
सीदन योना वनेष्वा || 
तवमिन्दो परि सरव सवादिष्ठो अङगिरोभ्यः | 
वरिवोविद घर्तं पयः || 
अयं विचर्षणिर्हितः पवमानः स चेतति | 
हिन्वान आप्यं बर्हत || 
एष वर्षा वर्षव्रतः पवमानो अशस्तिहा | 
करद वसूनि दाशुषे || 
आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम | 
पुरुश्चन्द्रम्पुरुस्प्र्हम || 
एष सय परि षिच्यते मर्म्र्ज्यमान आयुभिः | 
उरुगायः कविक्रतुः || 
सहस्रोतिः शतामघो विमानो रजसः कविः | 
इन्द्राय पवते मदः || 
गिरा जात इह सतुत इन्दुरिन्द्राय धीयते | 
विर्योना वसताविव || 
पवमानः सुतो नर्भिः सोमो वाजमिवासरत | 
चमूषु शक्मनासदम || 
तं तरिप्र्ष्ठे तरिवन्धुरे रथे युञ्जन्ति यातवे | 
रषीणां सप्त धीतिभिः || 
तं सोतारो धनस्प्र्तमाशुं वाजाय यातवे | 
हरिं हिनोत वाजिनम || 
आविशन कलशं सुतो विश्वा अर्षन्नभि शरियः | 
शूरोन गोषु तिष्ठति || 
आ त इन्दो मदाय कं पयो दुहन्त्यायवः | 
देवा देवेभ्यो मधु || 
आ नः सोमं पवित्र आ सर्जता मधुमत्तमम | 
देवेभ्यो देवश्रुत्तमम || 
एते सोमा अस्र्क्षत गर्णानाः शरवसे महे | 
मदिन्तमस्य धारया || 
अभि गव्यानि वीतये नर्म्णा पुनानो अर्षसि | 
सनद्वाजः परि सरव || 
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः | 
गर्णानो जमदग्निना || 
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः | 
अभि विश्वानि काव्या || 
तवं समुद्रिया अपो.अग्रियो वाच ईरयन | 
पवस्व विश्वमेजय || 
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे | 
तुभ्यमर्षन्तिसिन्धवः || 
पर ते दिवो न वर्ष्टयो धारा यन्त्यसश्चतः | 
अभि शुक्रामुपस्तिरम || 
इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम | 
ईशानं वीतिराधसम || 
पवमान रतः कविः सोमः पवित्रमासदत | 
दधत सतोत्रेसुवीर्यम || 
ete asṛghramindavastiraḥ pavitramāśavaḥ | 
viśvānyabhisaubhaghā || 
vighnanto duritā puru sughā tokāya vājinaḥ | 
tanā kṛṇvanto arvate || 
kṛṇvanto varivo ghave.abhyarṣanti suṣṭutim | 
iḷāmasmabhyaṃ saṃyatam || 
asāvyaṃśurmadāyāpsu dakṣo ghiriṣṭhāḥ | 
śyeno na yonimāsadat || 
śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ | 
svadanti ghāvaḥ payobhiḥ || 
ādīmaśvaṃ na hetāro.aśūśubhannamṛtāya | 
madhvo rasaṃ sadhamāde || 
yāste dhārā madhuścuto.asṛghraminda ūtaye | 
tābhiḥ pavitramāsadaḥ || 
so arṣendrāya pītaye tiro romāṇyavyayā | 
sīdan yonā vaneṣvā || 
tvamindo pari srava svādiṣṭho aṅghirobhyaḥ | 
varivovid ghṛtaṃ payaḥ || 
ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati | 
hinvāna āpyaṃ bṛhat || 
eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā | 
karad vasūni dāśuṣe || 
ā pavasva sahasriṇaṃ rayiṃ ghomantamaśvinam | 
puruścandrampuruspṛham || 
eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ | 
urughāyaḥ kavikratuḥ || 
sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ | 
indrāya pavate madaḥ || 
ghirā jāta iha stuta indurindrāya dhīyate | 
viryonā vasatāviva || 
pavamānaḥ suto nṛbhiḥ somo vājamivāsarat | 
camūṣu śakmanāsadam || 
taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave | 
ṛṣīṇāṃ sapta dhītibhiḥ || 
taṃ sotāro dhanaspṛtamāśuṃ vājāya yātave | 
hariṃ hinota vājinam || 
āviśan kalaśaṃ suto viśvā arṣannabhi śriyaḥ | 
śūrona ghoṣu tiṣṭhati || 
ā ta indo madāya kaṃ payo duhantyāyavaḥ | 
devā devebhyo madhu || 
ā naḥ somaṃ pavitra ā sṛjatā madhumattamam | 
devebhyo devaśruttamam || 
ete somā asṛkṣata ghṛṇānāḥ śravase mahe | 
madintamasya dhārayā || 
abhi ghavyāni vītaye nṛmṇā punāno arṣasi | 
sanadvājaḥ pari srava || 
uta no ghomatīriṣo viśvā arṣa pariṣṭubhaḥ | 
ghṛṇāno jamadaghninā || 
pavasva vāco aghriyaḥ soma citrābhirūtibhiḥ | 
abhi viśvāni kāvyā || 
tvaṃ samudriyā apo.aghriyo vāca īrayan | 
pavasva viśvamejaya || 
tubhyemā bhuvanā kave mahimne soma tasthire | 
tubhyamarṣantisindhavaḥ || 
pra te divo na vṛṣṭayo dhārā yantyasaścataḥ | 
abhi śukrāmupastiram || 
indrāyenduṃ punītanoghraṃ dakṣāya sādhanam | 
īśānaṃ vītirādhasam || 
pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat | 
dadhat stotresuvīryam || 
Next: Hymn 63