Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 61
अया वीती परि सरव यस्त इन्दो मदेष्वा | 
अवाहन नवतीर्नव || 
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम | 
अध तयं तुर्वशं यदुम || 
परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत | 
कषरा सहस्रिणीरिषः || 
पवमानस्य ते वयं पवित्रमभ्युन्दतः | 
सखित्वमा वर्णीमहे || 
ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया | 
तेभिर्नः सोम मर्ळय || 
स नः पुनान आ भर रयिं वीरवतीमिषम | 
ईशानःसोम विश्वतः || 
एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम | 
समादित्येभिरख्यत || 
समिन्द्रेणोत वायुना सुत एति पवित्र आ | 
सं सूर्यस्यरश्मिभिः || 
स नो भगाय वायवे पूष्णे पवस्व मधुमान | 
चारुर्मित्रे वरुणे च || 
उच्चा ते जातमन्धसो दिवि षद भूम्या ददे | 
उग्रं शर्म महि शरवः || 
एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम | 
सिषासन्तो वनामहे || 
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः | 
वरिवोवित परिस्रव || 
उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम | 
इन्दुं देवा अयासिषुः || 
तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव | 
य इन्द्रस्य हर्दंसनिः || 
अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम | 
वर्धा समुद्रमुक्थ्यम || 
पवमानो अजीजनद दिवश्चित्रं न तन्यतुम | 
जयोतिर्वैश्वानरं बर्हत || 
पवमानस्य ते रसो मदो राजन्नदुछुनः | 
वि वारमव्यमर्षति || 
पवमान रसस्तव दक्षो वि राजति दयुमान | 
जयोतिर्विश्वं सवर्द्र्शे || 
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा | 
देवावीरघशंसहा || 
जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे | 
गोषा उ अश्वसा असि || 
सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः | 
सीदञ्छ्येनो न योनिमा || 
स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे | 
वव्रिवांसं महीरपः || 
सुवीरासो वयं धना जयेम सोम मीढ्वः | 
पुनानो वर्धनो गिरः || 
तवोतासस्तवावसा सयाम वन्वन्त आमुरः | 
सोम वरतेषुजाग्र्हि || 
अपघ्नन पवते मर्धो.अप सोमो अराव्णः | 
गछन्निन्द्रस्य निष्क्र्तम || 
महो नो राय आ भर पवमान जही मर्धः | 
रास्वेन्दो वीरवद यशः || 
न तवा शतं चन हरुतो राधो दित्सन्तमा मिनन | 
यत पुनानो मखस्यसे || 
पवस्वेन्दो वर्षा सुतः कर्धी नो यशसो जने | 
विश्वा अपद्विषो जहि || 
अस्य ते सख्ये वयं तवेन्दो दयुम्न उत्तमे | 
सासह्याम पर्तन्यतः || 
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे | 
रक्षा समस्य नो निदः || 
ayā vītī pari srava yasta indo madeṣvā | 
avāhan navatīrnava || 
puraḥ sadya itthādhiye divodāsāya śambaram | 
adha tyaṃ turvaśaṃ yadum || 
pari ṇo aśvamaśvavid ghomadindo hiraṇyavat | 
kṣarā sahasriṇīriṣaḥ || 
pavamānasya te vayaṃ pavitramabhyundataḥ | 
sakhitvamā vṛṇīmahe || 
ye te pavitramūrmayo.abhikṣaranti dhārayā | 
tebhirnaḥ soma mṛḷaya || 
sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam | 
īśānaḥsoma viśvataḥ || 
etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram | 
samādityebhirakhyata || 
samindreṇota vāyunā suta eti pavitra ā | 
saṃ sūryasyaraśmibhiḥ || 
sa no bhaghāya vāyave pūṣṇe pavasva madhumān | 
cārurmitre varuṇe ca || 
uccā te jātamandhaso divi ṣad bhūmyā dade | 
ughraṃ śarma mahi śravaḥ || 
enā viśvānyarya ā dyumnāni mānuṣāṇām | 
siṣāsanto vanāmahe || 
sa na indrāya yajyave varuṇāya marudbhyaḥ | 
varivovit parisrava || 
upo ṣu jātamapturaṃ ghobhirbhaṅghaṃ pariṣkṛtam | 
induṃ devā ayāsiṣuḥ || 
tamid vardhantu no ghiro vatsaṃ saṃśiśvarīriva | 
ya indrasya hṛdaṃsaniḥ || 
arṣā ṇaḥ soma śaṃ ghave dhukṣasva pipyuṣīmiṣam | 
vardhā samudramukthyam || 
pavamāno ajījanad divaścitraṃ na tanyatum | 
jyotirvaiśvānaraṃ bṛhat || 
pavamānasya te raso mado rājannaduchunaḥ | 
vi vāramavyamarṣati || 
pavamāna rasastava dakṣo vi rājati dyumān | 
jyotirviśvaṃ svardṛśe || 
yaste mado vareṇyastenā pavasvāndhasā | 
devāvīraghaśaṃsahā || 
jaghnirvṛtramamitriyaṃ sasnirvājaṃ dive-dive | 
ghoṣā u aśvasā asi || 
sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ | 
sīdañchyeno na yonimā || 
sa pavasva ya āvithendraṃ vṛtrāya hantave | 
vavrivāṃsaṃ mahīrapaḥ || 
suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ | 
punāno vardhano ghiraḥ || 
tvotāsastavāvasā syāma vanvanta āmuraḥ | 
soma vrateṣujāghṛhi || 
apaghnan pavate mṛdho.apa somo arāvṇaḥ | 
ghachannindrasya niṣkṛtam || 
maho no rāya ā bhara pavamāna jahī mṛdhaḥ | 
rāsvendo vīravad yaśaḥ || 
na tvā śataṃ cana hruto rādho ditsantamā minan | 
yat punāno makhasyase || 
pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane | 
viśvā apadviṣo jahi || 
asya te sakhye vayaṃ tavendo dyumna uttame | 
sāsahyāma pṛtanyataḥ || 
yā te bhīmānyāyudhā tighmāni santi dhūrvaṇe | 
rakṣā samasya no nidaḥ || 
Next: Hymn 62