Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 40
पुनानो अक्रमीदभि विश्वा मर्धो विचर्षणिः | 
शुम्भन्ति विप्रं धीतिभिः || 
आ योनिमरुणो रुहद गमदिन्द्रं वर्षा सुतः | 
धरुवे सदसि सीदति || 
नू नो रयिं महामिन्दो.अस्मभ्यं सोम विश्वतः | 
आ पवस्वसहस्रिणम || 
विश्वा सोम पवमान दयुम्नानीन्दवा भर | 
विदाः सहस्रिणीरिषः || 
स नः पुनान आ भर रयिं सतोत्रे सुवीर्यम | 
जरितुर्वर्धया गिरः || 
पुनान इन्दवा भर सोम दविबर्हसं रयिम | 
वर्षन्निन्दो नौक्थ्यम || 
punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ | 
śumbhanti vipraṃ dhītibhiḥ || 
ā yonimaruṇo ruhad ghamadindraṃ vṛṣā sutaḥ | 
dhruve sadasi sīdati || 
nū no rayiṃ mahāmindo.asmabhyaṃ soma viśvataḥ | 
ā pavasvasahasriṇam || 
viśvā soma pavamāna dyumnānīndavā bhara | 
vidāḥ sahasriṇīriṣaḥ || 
sa naḥ punāna ā bhara rayiṃ stotre suvīryam | 
jariturvardhayā ghiraḥ || 
punāna indavā bhara soma dvibarhasaṃ rayim | 
vṛṣannindo naukthyam || 
Next: Hymn 41