Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 41
पर ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः | 
घनन्तः कर्ष्णामप तवचम || 
सुवितस्य मनामहे.अति सेतुं दुराव्यम | 
साह्वांसो दस्युमव्रतम || 
शर्ण्वे वर्ष्टेरिव सवनः पवमानस्य शुष्मिणः | 
चरन्तिविद्युतो दिवि || 
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत | 
अश्वावद वाजवत सुतः || 
स पवस्व विचर्षण आ मही रोदसी पर्ण | 
उषाः सूर्यो न रश्मिभिः || 
परि णः शर्मयन्त्या धारया सोम विश्वतः | 
सरा रसेव विष्टपम || 
pra ye ghāvo na bhūrṇayastveṣā ayāso akramuḥ | 
ghnantaḥ kṛṣṇāmapa tvacam || 
suvitasya manāmahe.ati setuṃ durāvyam | 
sāhvāṃso dasyumavratam || 
śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ | 
carantividyuto divi || 
ā pavasva mahīmiṣaṃ ghomadindo hiraṇyavat | 
aśvāvad vājavat sutaḥ || 
sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa | 
uṣāḥ sūryo na raśmibhiḥ || 
pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ | 
sarā raseva viṣṭapam || 
Next: Hymn 42