Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 39
आशुरर्ष बर्हन्मते परि परियेण धाम्ना | 
यत्र देवा इतिब्रवन || 
परिष्क्र्ण्वन्ननिष्क्र्तं जनाय यातयन्निषः | 
वर्ष्टिन्दिवः परि सरव || 
सुत एति पवित्र आ तविषिं दधान ओजसा | 
विचक्षाणो विरोचयन || 
अयं स यो दिवस परि रघुयामा पवित्र आ | 
सिन्धोरूर्मा वयक्षरत || 
आविवासन परावतो अथो अर्वावतः सुतः | 
इन्द्राय सिच्यतेमधु || 
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः | 
योनाव रतस्य सीदत || 
āśurarṣa bṛhanmate pari priyeṇa dhāmnā | 
yatra devā itibravan || 
pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ | 
vṛṣṭindivaḥ pari srava || 
suta eti pavitra ā tviṣiṃ dadhāna ojasā | 
vicakṣāṇo virocayan || 
ayaṃ sa yo divas pari raghuyāmā pavitra ā | 
sindhorūrmā vyakṣarat || 
āvivāsan parāvato atho arvāvataḥ sutaḥ | 
indrāya sicyatemadhu || 
samīcīnā anūṣata hariṃ hinvantyadribhiḥ | 
yonāv ṛtasya sīdata || 
Next: Hymn 40