Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 38
एष उ सय वर्षा रथो.अव्यो वारेभिरर्षति | 
गछन वाजं सहस्रिणम || 
एतं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः | 
इन्दुमिन्द्राय पीतये || 
एतं तयं हरितो दश मर्म्र्ज्यन्ते अपस्युवः | 
याभिर्मदाय शुम्भते || 
एष सय मानुषीष्वा शयेनो न विक्षु सीदति | 
गछञ जारो न योषितम || 
एष सय मद्यो रसो.अव चष्टे दिवः शिशुः | 
य इन्दुर्वारमाविशत || 
एष सय पीतये सुतो हरिरर्षति धर्णसिः | 
करन्दन योनिमभि परियम || 
eṣa u sya vṛṣā ratho.avyo vārebhirarṣati | 
ghachan vājaṃ sahasriṇam || 
etaṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ | 
indumindrāya pītaye || 
etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ | 
yābhirmadāya śumbhate || 
eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati | 
ghachañ jāro na yoṣitam || 
eṣa sya madyo raso.ava caṣṭe divaḥ śiśuḥ | 
ya indurvāramāviśat || 
eṣa sya pītaye suto harirarṣati dharṇasiḥ | 
krandan yonimabhi priyam || 
Next: Hymn 39