Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 21
एते धावन्तीन्दवः सोमा इन्द्राय घर्ष्वयः | 
मत्सरासःस्वर्विदः || 
परव्र्ण्वन्तो अभियुजः सुष्वये वरिवोविदः | 
सवयं सतोत्रे वयस्क्र्तः || 
वर्था करीळन्त इन्दवः सधस्थमभ्येकमित | 
सिन्धोरूर्मा वयक्षरन || 
एते विश्वानि वार्या पवमानास आशत | 
हिता न सप्तयो रथे || 
आस्मिन पिशङगमिन्दवो दधाता वेनमादिशे | 
यो अस्मभ्यमरावा || 
रभुर्न रथ्यं नवं दधाता केतमादिशे | 
शुक्राः पवध्वमर्णसा || 
एत उ तये अवीवशन काष्ठां वाजिनो अक्रत | 
सतः परासाविषुर्मतिम || 
ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ | 
matsarāsaḥsvarvidaḥ || 
pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ | 
svayaṃ stotre vayaskṛtaḥ || 
vṛthā krīḷanta indavaḥ sadhasthamabhyekamit | 
sindhorūrmā vyakṣaran || 
ete viśvāni vāryā pavamānāsa āśata | 
hitā na saptayo rathe || 
āsmin piśaṅghamindavo dadhātā venamādiśe | 
yo asmabhyamarāvā || 
ṛbhurna rathyaṃ navaṃ dadhātā ketamādiśe | 
śukrāḥ pavadhvamarṇasā || 
eta u tye avīvaśan kāṣṭhāṃ vājino akrata | 
sataḥ prāsāviṣurmatim || 
Next: Hymn 22