Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 22
एते सोमास आशवो रथा इव पर वाजिनः | 
सर्गाः सर्ष्टा अहेषत || 
एते वाता इवोरवः पर्जन्यस्येव वर्ष्टयः | 
अग्नेरिव भरमा वर्था || 
एते पूता विपश्चितः सोमासो दध्याशिरः | 
विपा वयानशुर्धियः || 
एते मर्ष्टा अमर्त्याः सस्र्वांसो न शश्रमुः | 
इयक्षन्तः पथो रजः || 
एते पर्ष्ठानि रोदसोर्विप्रयन्तो वयानशुः | 
उतेदमुत्तमं रजः || 
तन्तुं तन्वानमुत्तममनु परवत आशत | 
उतेदमुत्तमाय्यम || 
तवं सोम पणिभ्य आ वसु गव्यानि धारयः | 
ततं तन्तुमचिक्रदः || 
ete somāsa āśavo rathā iva pra vājinaḥ | 
sarghāḥ sṛṣṭā aheṣata || 
ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ | 
aghneriva bhramā vṛthā || 
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | 
vipā vyānaśurdhiyaḥ || 
ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ | 
iyakṣantaḥ patho rajaḥ || 
ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ | 
utedamuttamaṃ rajaḥ || 
tantuṃ tanvānamuttamamanu pravata āśata | 
utedamuttamāyyam || 
tvaṃ soma paṇibhya ā vasu ghavyāni dhārayaḥ | 
tataṃ tantumacikradaḥ || 
Next: Hymn 23