Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 20
पर कविर्देववीतये.अव्यो वारेभिरर्षति | 
साह्वान विश्वाभि सप्र्धः || 
स हि षमा जरित्र्भ्य आ वाजं गोमन्तमिन्वति | 
पवमानः सहस्रिणम || 
परि विश्वानि चेतसा मर्शसे पवसे मती | 
स नः सोम शरवो विदः || 
अभ्यर्ष बर्हद यशो मघवद्भ्यो धरुवं रयिम | 
इषं सतोत्र्भ्य आ भर || 
तवं राजेव सुव्रतो गिरः सोमा विवेशिथ | 
पुनानो वह्ने अद्भुत || 
स वह्निरप्सु दुष्टरो मर्ज्यमानो गभस्त्योः | 
सोमश्चमूषु सीदति || 
करीळुर्मखो न मंहयुः पवित्रं सोम गछसि | 
दधत सतोत्रे सुवीर्यम || 
pra kavirdevavītaye.avyo vārebhirarṣati | 
sāhvān viśvāabhi spṛdhaḥ || 
sa hi ṣmā jaritṛbhya ā vājaṃ ghomantaminvati | 
pavamānaḥ sahasriṇam || 
pari viśvāni cetasā mṛśase pavase matī | 
sa naḥ soma śravo vidaḥ || 
abhyarṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim | 
iṣaṃ stotṛbhya ā bhara || 
tvaṃ rājeva suvrato ghiraḥ somā viveśitha | 
punāno vahne adbhuta || 
sa vahnirapsu duṣṭaro mṛjyamāno ghabhastyoḥ | 
somaścamūṣu sīdati || 
krīḷurmakho na maṃhayuḥ pavitraṃ soma ghachasi | 
dadhat stotre suvīryam || 
Next: Hymn 21