Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 19
यत सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु | 
तन नः पुनान आ भर || 
युवं हि सथः सवर्पती इन्द्रश्च सोम गोपती | 
ईशानापिप्यतं धियः || 
वर्षा पुनान आयुषु सतनयन्नधि बर्हिषि | 
हरिः सन योनिमासदत || 
अवावशन्त धीतयो वर्षभस्याधि रेतसि | 
सूनोर्वत्सस्यमातरः || 
कुविद वर्षण्यन्तीभ्यः पुनानो गर्भमादधत | 
याः शुक्रं दुहते पयः || 
उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु | 
पवमानविदा रयिम || 
नि शत्रोः सोम वर्ष्ण्यं नि शुष्मं नि वयस्तिर | 
दूरेवा सतो अन्ति वा || 
yat soma citramukthyaṃ divyaṃ pārthivaṃ vasu | 
tan naḥ punāna ā bhara || 
yuvaṃ hi sthaḥ svarpatī indraśca soma ghopatī | 
īśānāpipyataṃ dhiyaḥ || 
vṛṣā punāna āyuṣu stanayannadhi barhiṣi | 
hariḥ san yonimāsadat || 
avāvaśanta dhītayo vṛṣabhasyādhi retasi | 
sūnorvatsasyamātaraḥ || 
kuvid vṛṣaṇyantībhyaḥ punāno gharbhamādadhat | 
yāḥ śukraṃ duhate payaḥ || 
upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu | 
pavamānavidā rayim || 
ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira | 
dūrevā sato anti vā || 
Next: Hymn 20