Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 16
पर ते सोतार ओण्यो रसं मदाय घर्ष्वय | 
सर्गो न तक्त्येतशः || 
करत्वा दक्षस्य रथ्यमपो वसानमन्धसा | 
गोषामण्वेषु सश्चिम || 
अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज | 
पुनीहीन्द्राय पातवे || 
पर पुनानस्य चेतसा सोमः पवित्रे अर्षति | 
करत्वा सधस्थमासदत || 
पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत | 
महे भरायकारिणः || 
पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः | 
शूरो न गोषु तिष्ठति || 
दिवो न सानु पिप्युषी धारा सुतस्य वेधसः | 
वर्था पवित्रे अर्षति || 
तवं सोम विपश्चितं तना पुनान आयुषु | 
अव्यो वारं वि धावसि || 
pra te sotāra oṇyo rasaṃ madāya ghṛṣvaya | 
sargho na taktyetaśaḥ || 
kratvā dakṣasya rathyamapo vasānamandhasā | 
ghoṣāmaṇveṣu saścima || 
anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja | 
punīhīndrāya pātave || 
pra punānasya cetasā somaḥ pavitre arṣati | 
kratvā sadhasthamāsadat || 
pra tvā namobhirindava indra somā asṛkṣata | 
mahe bharāyakāriṇaḥ || 
punāno rūpe avyaye viśvā arṣannabhi śriyaḥ | 
śūro na ghoṣu tiṣṭhati || 
divo na sānu pipyuṣī dhārā sutasya vedhasaḥ | 
vṛthā pavitre arṣati || 
tvaṃ soma vipaścitaṃ tanā punāna āyuṣu | 
avyo vāraṃ vi dhāvasi || 
Next: Hymn 17