Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 17
पर निम्नेनेव सिन्धवो घनन्तो वर्त्राणि भूर्णयः | 
सोमा अस्र्ग्रमाशवः || 
अभि सुवानास इन्दवो वर्ष्टयः पर्थिवीमिव | 
इन्द्रं सोमासो अक्षरन || 
अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति | 
विघ्नन रक्षांसि देवयुः || 
आ कलशेषु धावति पवित्रे परि षिच्यते | 
उक्थैर्यज्ञेषुवर्धते || 
अति तरी सोम रोचना रोहन न भराजसे दिवम | 
इष्णन सूर्यं न चोदयः || 
अभि विप्रा अनूषत मूर्धन यज्ञस्य कारवः | 
दधानाश्चक्षसि परियम || 
तमु तवा वाजिनं नरो धीभिर्विप्रा अवस्यवः | 
मर्जन्तिदेवतातये || 
मधोर्धारामनु कषर तीव्रः सधस्थमासदः | 
चारुरताय पीतये || 
pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ | 
somā asṛghramāśavaḥ || 
abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva | 
indraṃ somāso akṣaran || 
atyūrmirmatsaro madaḥ somaḥ pavitre arṣati | 
vighnan rakṣāṃsi devayuḥ || 
ā kalaśeṣu dhāvati pavitre pari ṣicyate | 
ukthairyajñeṣuvardhate || 
ati trī soma rocanā rohan na bhrājase divam | 
iṣṇan sūryaṃ na codayaḥ || 
abhi viprā anūṣata mūrdhan yajñasya kāravaḥ | 
dadhānāścakṣasi priyam || 
tamu tvā vājinaṃ naro dhībhirviprā avasyavaḥ | 
mṛjantidevatātaye || 
madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ | 
cārurtāya pītaye || 
Next: Hymn 18