Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 15
एष धिया यात्यण्व्य शूरो रथेभिराशुभिः | 
गछन्निन्द्रस्य निष्क्र्तम || 
एष पुरू धियायते बर्हते देवतातये | 
यत्राम्र्तास आसते || 
एष हितो वि नीयते.अन्तः शुभ्रावता पथा | 
यदी तुञ्जन्ति भूर्णयः || 
एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा | 
नर्म्णा दधान ओजसा || 
एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः | 
पतिः सिन्धूनां भवन || 
एष वसूनि पिब्दना परुषा ययिवानति | 
अव शादेषु गछति || 
एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः | 
परचक्राणं महीरिषः || 
एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः | 
सवायुधं मदिन्तमम || 
eṣa dhiyā yātyaṇvya śūro rathebhirāśubhiḥ | 
ghachannindrasya niṣkṛtam || 
eṣa purū dhiyāyate bṛhate devatātaye | 
yatrāmṛtāsa āsate || 
eṣa hito vi nīyate.antaḥ śubhrāvatā pathā | 
yadī tuñjanti bhūrṇayaḥ || 
eṣa śṛṅghāṇi dodhuvacchiśīte yūthyo vṛṣā | 
nṛmṇā dadhāna ojasā || 
eṣa rukmibhirīyate vāji śubhrebhiraṃśubhiḥ | 
patiḥ sindhūnāṃ bhavan || 
eṣa vasūni pibdanā paruṣā yayivānati | 
ava śādeṣu ghachati || 
etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ | 
pracakrāṇaṃ mahīriṣaḥ || 
etamu tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ | 
svāyudhaṃ madintamam || 
Next: Hymn 16