Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 14
परि परासिष्यदत कविः सिन्धोरूर्मावधि शरितः | 
कारं बिभ्रत पुरुस्प्र्हम || 
गिरा यदी सबन्धवः पञ्च वराता अपस्यवः | 
परिष्क्र्ण्वन्ति धर्णसिम || 
आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत | 
यदी गोभिर्वसायते || 
निरिणानो वि धावति जहच्छर्याणि तान्वा | 
अत्रा सं जिघ्नते युजा || 
नप्तीभिर्यो विवस्वतः शुभ्रो न माम्र्जे युवा | 
गाः कर्ण्वानो न निर्णिजम || 
अति शरिती तिरश्चता गव्या जिगात्यण्व्या | 
वग्नुमियर्ति यं विदे || 
अभि कषिपः समग्मत मर्जयन्तीरिषस पतिम | 
पर्ष्ठा गर्भ्णत वाजिनः || 
परि दिव्यानि मर्म्र्शद विश्वानि सोम पार्थिवा | 
वसूनि याह्यस्मयुः || 
pari prāsiṣyadat kaviḥ sindhorūrmāvadhi śritaḥ | 
kāraṃ bibhrat puruspṛham || 
ghirā yadī sabandhavaḥ pañca vrātā apasyavaḥ | 
pariṣkṛṇvanti dharṇasim || 
ādasya śuṣmiṇo rase viśve devā amatsata | 
yadī ghobhirvasāyate || 
niriṇāno vi dhāvati jahaccharyāṇi tānvā | 
atrā saṃ jighnate yujā || 
naptībhiryo vivasvataḥ śubhro na māmṛje yuvā | 
ghāḥ kṛṇvāno na nirṇijam || 
ati śritī tiraścatā ghavyā jighātyaṇvyā | 
vaghnumiyarti yaṃ vide || 
abhi kṣipaḥ samaghmata marjayantīriṣas patim | 
pṛṣṭhā ghṛbhṇata vājinaḥ || 
pari divyāni marmṛśad viśvāni soma pārthivā | 
vasūni yāhyasmayuḥ || 
Next: Hymn 15