Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 13
सोमः पुनानो अर्षति सहस्रधारो अत्यविः | 
वायोरिन्द्रस्यनिष्क्र्तम || 
पवमानमवस्यवो विप्रमभि पर गायत | 
सुष्वाणं देववीतये || 
पवन्ते वाजसातये सोमाः सहस्रपाजसः | 
गर्णाना देववीतये || 
उत नो वाजसातये पवस्व बर्हतीरिषः | 
दयुमदिन्दो सुवीर्यम || 
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम | 
सुवाना देवास इन्दवः || 
अत्या हियाना न हेत्र्भिरस्र्ग्रं वाजसातये | 
वि वारमव्यमाशवः || 
वाश्रा अर्षन्तीन्दवो.अभि वत्सं न धेनवः | 
दधन्विरेगभस्त्योः || 
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत | 
विश्वा अप दविषो जहि || 
अपघ्नन्तो अराव्णः पवमानाः सवर्द्र्शः | 
योनाव रतस्य सीदत || 
somaḥ punāno arṣati sahasradhāro atyaviḥ | 
vāyorindrasyaniṣkṛtam || 
pavamānamavasyavo vipramabhi pra ghāyata | 
suṣvāṇaṃ devavītaye || 
pavante vājasātaye somāḥ sahasrapājasaḥ | 
ghṛṇānā devavītaye || 
uta no vājasātaye pavasva bṛhatīriṣaḥ | 
dyumadindo suvīryam || 
te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam | 
suvānā devāsa indavaḥ || 
atyā hiyānā na hetṛbhirasṛghraṃ vājasātaye | 
vi vāramavyamāśavaḥ || 
vāśrā arṣantīndavo.abhi vatsaṃ na dhenavaḥ | 
dadhanvireghabhastyoḥ || 
juṣṭa indrāya matsaraḥ pavamāna kanikradat | 
viśvā apa dviṣo jahi || 
apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ | 
yonāv ṛtasya sīdata || 
Next: Hymn 14