Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 12
सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने | 
इन्द्राय मधुमत्तमाः || 
अभि विप्रा अनूषत गावो वत्सं न मातरः | 
इन्द्रं सोमस्य पीतये || 
मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित | 
सोमो गौरीधि शरितः || 
दिवो नाभा विचक्षणो.अव्यो वारे महीयते | 
सोमो यः सुक्रतुः कविः || 
यः सोमः कलशेष्वा अन्तः पवित्र आहितः | 
तमिन्दुः परि षस्वजे || 
पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि | 
जिन्वन कोशं मधुश्चुतम || 
नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः | 
हिन्वानोमानुषा युगा || 
अभि परिया दिवस पदा सोमो हिन्वानो अर्षति | 
विप्रस्य धारया कविः || 
आ पवमान धारय रयिं सहस्रवर्चसम | 
अस्मे इन्दो सवाभुवम || 
somā asṛghramindavaḥ sutā ṛtasya sādane | 
indrāya madhumattamāḥ || 
abhi viprā anūṣata ghāvo vatsaṃ na mātaraḥ | 
indraṃ somasya pītaye || 
madacyut kṣeti sādane sindhorūrmā vipaścit | 
somo ghaurīadhi śritaḥ || 
divo nābhā vicakṣaṇo.avyo vāre mahīyate | 
somo yaḥ sukratuḥ kaviḥ || 
yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ | 
taminduḥ pari ṣasvaje || 
pra vācaminduriṣyati samudrasyādhi viṣṭapi | 
jinvan kośaṃ madhuścutam || 
nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ | 
hinvānomānuṣā yughā || 
abhi priyā divas padā somo hinvāno arṣati | 
viprasya dhārayā kaviḥ || 
ā pavamāna dhāraya rayiṃ sahasravarcasam | 
asme indo svābhuvam || 
Next: Hymn 13