Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 11
उपास्मै गायता नरः पवमानायेन्दवे | 
अभि देवां इयक्षते || 
अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः | 
देवं देवाय देवयु || 
स नः पवस्व शं गवे शं जनाय शम अर्वते | 
शं राजन्न ओषधीभ्यः || 
बभ्रवे नु सवतवसे ऽरुणाय दिविस्प्र्शे | 
सोमाय गाथम अर्चत || 
हस्तच्युतेभिर अद्रिभिः सुतं सोमम पुनीतन | 
मधाव आ धावता मधु || 
नमसेद उप सीदत दध्नेद अभि शरीणीतन | 
इन्दुम इन्द्रे दधातन || 
अमित्रहा विचर्षणिः पवस्व सोम शं गवे | 
देवेभ्यो अनुकामक्र्त || 
इन्द्राय सोम पातवे मदाय परि षिच्यसे | 
मनश्चिन मनसस पतिः || 
पवमान सुवीर्यं रयिं सोम रिरीहि नः | 
इन्दव इन्द्रेण नो युजा || 
upāsmai ghāyatā naraḥ pavamānāyendave | 
abhi devāṃ iyakṣate || 
abhi te madhunā payo 'tharvāṇo aśiśrayuḥ | 
devaṃ devāya devayu || 
sa naḥ pavasva śaṃ ghave śaṃ janāya śam arvate | 
śaṃ rājann oṣadhībhyaḥ || 
babhrave nu svatavase 'ruṇāya divispṛśe | 
somāya ghātham arcata || 
hastacyutebhir adribhiḥ sutaṃ somam punītana | 
madhāv ā dhāvatā madhu || 
namased upa sīdata dadhned abhi śrīṇītana | 
indum indre dadhātana || 
amitrahā vicarṣaṇiḥ pavasva soma śaṃ ghave | 
devebhyo anukāmakṛt || 
indrāya soma pātave madāya pari ṣicyase | 
manaścin manasas patiḥ || 
pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ | 
indav indreṇa no yujā || 
Next: Hymn 12