Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 10
पर सवानासो रथा इवार्वन्तो न शरवस्यवः | 
सोमासो राये अक्रमुः || 
हिन्वानासो रथा इव दधन्विरे गभस्त्योः | 
भरासः कारिणाम इव || 
राजानो न परशस्तिभिः सोमासो गोभिर अञ्जते | 
यज्ञो न सप्त धात्र्भिः || 
परि सुवानास इन्दवो मदाय बर्हणा गिरा | 
सुता अर्षन्ति धारया || 
आपानासो विवस्वतो जनन्त उषसो भगम | 
सूरा अण्वं वि तन्वते || 
अप दवारा मतीनाम परत्ना रण्वन्ति कारवः | 
वर्ष्णो हरस आयवः || 
समीचीनास आसते होतारः सप्तजामयः | 
पदम एकस्य पिप्रतः || 
नाभा नाभिं न आ ददे चक्षुश चित सूर्ये सचा | 
कवेर अपत्यम आ दुहे || 
अभि परिया दिवस पदम अध्वर्युभिर गुहा हितम | 
सूरः पश्यति चक्षसा || 
pra svānāso rathā ivārvanto na śravasyavaḥ | 
somāso rāye akramuḥ || 
hinvānāso rathā iva dadhanvire ghabhastyoḥ | 
bharāsaḥ kāriṇām iva || 
rājāno na praśastibhiḥ somāso ghobhir añjate | 
yajño na sapta dhātṛbhiḥ || 
pari suvānāsa indavo madāya barhaṇā ghirā | 
sutā arṣanti dhārayā || 
āpānāso vivasvato jananta uṣaso bhagham | 
sūrā aṇvaṃ vi tanvate || 
apa dvārā matīnām pratnā ṛṇvanti kāravaḥ | 
vṛṣṇo harasa āyavaḥ || 
samīcīnāsa āsate hotāraḥ saptajāmayaḥ | 
padam ekasya piprataḥ || 
nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā | 
kaver apatyam ā duhe || 
abhi priyā divas padam adhvaryubhir ghuhā hitam | 
sūraḥ paśyati cakṣasā || 
Next: Hymn 11