Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 9
परि परिया दिवः कविर वयांसि नप्त्य्र हितः | 
सुवानो याति कविक्रतुः || 
पर-पर कषयाय पन्यसे जनाय जुष्टो अद्रुहे | 
वीत्य अर्ष चनिष्ठया || 
स सूनुर मातरा शुचिर जातो जाते अरोचयत | 
महान मही रताव्र्धा || 
स सप्त धीतिभिर हितो नद्य अजिन्वद अद्रुहः | 
या एकम अक्षि वाव्र्धुः || 
ता अभि सन्तम अस्त्र्तम महे युवानम आ दधुः | 
इन्दुम इन्द्र तव वरते || 
अभि वह्निर अमर्त्यः सप्त पश्यति वावहिः | 
करिविर देवीर अतर्पयत || 
अवा कल्पेषु नः पुमस तमांसि सोम योध्या | 
तानि पुनान जघनः || 
नू नव्यसे नवीयसे सूक्ताय साधया पथः | 
परत्नवद रोचया रुचः || 
पवमान महि शरवो गाम अश्वं रासि वीरवत | 
सना मेधां सना सवः | 
pari priyā divaḥ kavir vayāṃsi naptyr hitaḥ | 
suvāno yāti kavikratuḥ || 
pra-pra kṣayāya panyase janāya juṣṭo adruhe | 
vīty arṣa caniṣṭhayā || 
sa sūnur mātarā śucir jāto jāte arocayat | 
mahān mahī ṛtāvṛdhā || 
sa sapta dhītibhir hito nady ajinvad adruhaḥ | 
yā ekam akṣi vāvṛdhuḥ || 
tā abhi santam astṛtam mahe yuvānam ā dadhuḥ | 
indum indra tava vrate || 
abhi vahnir amartyaḥ sapta paśyati vāvahiḥ | 
krivir devīr atarpayat || 
avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā | 
tāni punāna jaghanaḥ || 
nū navyase navīyase sūktāya sādhayā pathaḥ | 
pratnavad rocayā rucaḥ || 
pavamāna mahi śravo ghām aśvaṃ rāsi vīravat | 
sanā medhāṃ sanā svaḥ | 
Next: Hymn 10