Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 8
एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन | 
वर्धन्तो अस्य वीर्यम || 
पुनानासश चमूषदो गछन्तो वायुम अश्विना | 
ते नो धान्तु सुवीर्यम || 
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय | 
रतस्य योनिम आसदम || 
मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः | 
अनु विप्रा अमादिषुः || 
देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः | 
सं गोभिर वासयामसि || 
पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः | 
परि गव्यान्य अव्यत || 
मघोन आ पवस्व नो जहि विश्वा अप दविषः | 
इन्दो सखायम आ विश || 
वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि | 
सहो नः सोम पर्त्सु धाः || 
नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम | 
भक्षीमहि परजाम इषम || 
ete somā abhi priyam indrasya kāmam akṣaran | 
vardhanto asya vīryam || 
punānāsaś camūṣado ghachanto vāyum aśvinā | 
te no dhāntu suvīryam || 
indrasya soma rādhase punāno hārdi codaya | 
ṛtasya yonim āsadam || 
mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ | 
anu viprā amādiṣuḥ || 
devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ | 
saṃ ghobhir vāsayāmasi || 
punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ | 
pari ghavyāny avyata || 
maghona ā pavasva no jahi viśvā apa dviṣaḥ | 
indo sakhāyam ā viśa || 
vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi | 
saho naḥ soma pṛtsu dhāḥ || 
nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam | 
bhakṣīmahi prajām iṣam || 
Next: Hymn 9