Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 7
अस्र्ग्रम इन्दवः पथा धर्मन्न रतस्य सुश्रियः | 
विदाना अस्य योजनम || 
पर धारा मध्वो अग्रियो महीर अपो वि गाहते | 
हविर हविष्षु वन्द्यः || 
पर युजो वाचो अग्रियो वर्षाव चक्रदद वने | 
सद्माभि सत्यो अध्वरः || 
परि यत काव्या कविर नर्म्णा वसानो अर्षति | 
सवर वाजी सिषासति || 
पवमानो अभि सप्र्धो विशो राजेव सीदति | 
यद ईम रण्वन्ति वेधसः || 
अव्यो वारे परि परियो हरिर वनेषु सीदति | 
रेभो वनुष्यते मती || 
स वायुम इन्द्रम अश्विना साकम मदेन गछति | 
रणा यो अस्य धर्मभिः || 
आ मित्रावरुणा भगम मध्वः पवन्त ऊर्मयः | 
विदाना अस्य शक्मभिः || 
अस्मभ्यं रोदसी रयिम मध्वो वाजस्य सातये | 
शरवो वसूनि सं जितम || 
asṛghram indavaḥ pathā dharmann ṛtasya suśriyaḥ | 
vidānā asya yojanam || 
pra dhārā madhvo aghriyo mahīr apo vi ghāhate | 
havir haviṣṣu vandyaḥ || 
pra yujo vāco aghriyo vṛṣāva cakradad vane | 
sadmābhi satyo adhvaraḥ || 
pari yat kāvyā kavir nṛmṇā vasāno arṣati | 
svar vājī siṣāsati || 
pavamāno abhi spṛdho viśo rājeva sīdati | 
yad īm ṛṇvanti vedhasaḥ || 
avyo vāre pari priyo harir vaneṣu sīdati | 
rebho vanuṣyate matī || 
sa vāyum indram aśvinā sākam madena ghachati | 
raṇā yo asya dharmabhiḥ || 
ā mitrāvaruṇā bhagham madhvaḥ pavanta ūrmayaḥ | 
vidānā asya śakmabhiḥ || 
asmabhyaṃ rodasī rayim madhvo vājasya sātaye | 
śravo vasūni saṃ jitam || 
Next: Hymn 8