Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 6
मन्द्रया सोम धारया वर्षा पवस्व देवयुः | 
अव्यो वारेष्वस्मयुः || 
अभि तयं मद्यं मदमिन्दविन्द्र इति कषर | 
अभि वाजिनोर्वतः || 
अभि तयं पूर्व्यं मदं सुवानो अर्ष पवित्र आ | 
अभि वाजमुत शरवः || 
अनु दरप्सास इन्दव आपो न परवतासरन | 
पुनाना इन्द्रमाशत || 
यमत्यमिव वाजिनं मर्जन्ति योषणो दश | 
वने करीळन्तमत्यविम || 
तं गोभिर्व्र्षणं रसं मदाय देववीतये | 
सुतं भराय सं सर्ज || 
देवो देवाय धारयेन्द्राय पवते सुतः | 
पयो यदस्य पीपयत || 
आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः | 
परत्नंनि पाति काव्यम || 
एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये | 
गुहा चिद दधिषे गिरः || 
mandrayā soma dhārayā vṛṣā pavasva devayuḥ | 
avyo vāreṣvasmayuḥ || 
abhi tyaṃ madyaṃ madamindavindra iti kṣara | 
abhi vājinoarvataḥ || 
abhi tyaṃ pūrvyaṃ madaṃ suvāno arṣa pavitra ā | 
abhi vājamuta śravaḥ || 
anu drapsāsa indava āpo na pravatāsaran | 
punānā indramāśata || 
yamatyamiva vājinaṃ mṛjanti yoṣaṇo daśa | 
vane krīḷantamatyavim || 
taṃ ghobhirvṛṣaṇaṃ rasaṃ madāya devavītaye | 
sutaṃ bharāya saṃ sṛja || 
devo devāya dhārayendrāya pavate sutaḥ | 
payo yadasya pīpayat || 
ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ | 
pratnaṃni pāti kāvyam || 
evā punāna indrayurmadaṃ madiṣṭha vītaye | 
ghuhā cid dadhiṣe ghiraḥ || 
Next: Hymn 7