Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 5
समिद्धो विश्वतस पतिः पवमानो वि राजति | 
परीणन वर्षा कनिक्रदत || 
तनूनपात पवमानः शर्ङगे शिशानो अर्षति | 
अन्तरिक्षेण रारजत || 
ईळेन्यः पवमानो रयिर्वि राजति दयुमान | 
मधोर्धाराभिरोजसा || 
बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः | 
देवेषु देव ईयते || 
उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः | 
पवमानेन सुष्टुताः || 
सुशिल्पे बर्हती मही पवमानो वर्षण्यति | 
नक्तोषासा नदर्शते || 
उभा देवा नर्चक्षसा होतारा दैव्या हुवे | 
पवमान इन्द्रोव्र्षा || 
भारती पवमानस्य सरस्वतीळा मही | 
इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः || 
तवष्टारमग्रजां गोपां पुरोयावानमा हुवे | 
इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः || 
वनस्पतिं पवमान मध्वा समङगधि धारया | 
सहस्रवल्शं हरितं भराजमानं हिरण्ययम || 
विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत | 
वायुर्ब्र्हस्पतिः सूर्यो.अग्निरिन्द्रः सजोषसः || 
samiddho viśvatas patiḥ pavamāno vi rājati | 
prīṇan vṛṣā kanikradat || 
tanūnapāt pavamānaḥ śṛṅghe śiśāno arṣati | 
antarikṣeṇa rārajat || 
īḷenyaḥ pavamāno rayirvi rājati dyumān | 
madhordhārābhirojasā || 
barhiḥ prācīnamojasā pavamāna stṛṇan hariḥ | 
deveṣu deva īyate || 
udātairjihate bṛhad dvāro devīrhiraṇyayīḥ | 
pavamānena suṣṭutāḥ || 
suśilpe bṛhatī mahī pavamāno vṛṣaṇyati | 
naktoṣāsā nadarśate || 
ubhā devā nṛcakṣasā hotārā daivyā huve | 
pavamāna indrovṛṣā || 
bhāratī pavamānasya sarasvatīḷā mahī | 
imaṃ no yajñamā ghaman tisro devīḥ supeśasaḥ || 
tvaṣṭāramaghrajāṃ ghopāṃ puroyāvānamā huve | 
indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ || 
vanaspatiṃ pavamāna madhvā samaṅghdhi dhārayā | 
sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam || 
viśve devāḥ svāhākṛtiṃ pavamānasyā ghata | 
vāyurbṛhaspatiḥ sūryo.aghnirindraḥ sajoṣasaḥ || 
Next: Hymn 6