Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 4
सना च सोम जेषि च पवमान महि शरवः | 
अथा नो वस्यसस कर्धि || 
सना जयोतिः सना सवर्विश्वा च सोम सौभगा | 
अथा ... || 
सना दक्षमुत करतुमप सोम मर्धो जहि | 
अथा ... || 
पवीतारः पुनीतन सोममिन्द्राय पातवे | 
अथा ... || 
तवं सूर्ये न आ भज तव करत्वा तवोतिभिः | 
अथा ... || 
तव करत्वा तवोतिभिर्ज्योक पश्येम सूर्यम | 
अथा ... || 
अभ्यर्ष सवायुध सोम दविबर्हसं रयिम | 
अथा ... || 
अभ्यर्षानपच्युतो रयिं समत्सु सासहिः | 
अथा ... || 
तवां यज्ञैरवीव्र्धन पवमान विधर्मणि | 
अथा ... || 
रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर | 
अथा .. . || 
sanā ca soma jeṣi ca pavamāna mahi śravaḥ | 
athā no vasyasas kṛdhi || 
sanā jyotiḥ sanā svarviśvā ca soma saubhaghā | 
athā ... || 
sanā dakṣamuta kratumapa soma mṛdho jahi | 
athā ... || 
pavītāraḥ punītana somamindrāya pātave | 
athā ... || 
tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ | 
athā ... || 
tava kratvā tavotibhirjyok paśyema sūryam | 
athā ... || 
abhyarṣa svāyudha soma dvibarhasaṃ rayim | 
athā ... || 
abhyarṣānapacyuto rayiṃ samatsu sāsahiḥ | 
athā ... || 
tvāṃ yajñairavīvṛdhan pavamāna vidharmaṇi | 
athā ... || 
rayiṃ naścitramaśvinamindo viśvāyamā bhara | 
athā .. . || 
Next: Hymn 5