Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 3
एष देवो अमर्त्यः पर्णवीरिव दीयति | 
अभि दरोणान्यासदम || 
एष देवो विपा कर्तो.अति हवरांसि धावति | 
पवमानो अदाभ्यः || 
एष देवो विपन्युभिः पवमान रतायुभिः | 
हरिर्वाजाय मर्ज्यते || 
एष विश्वानि वार्या शूरो यन्निव सत्वभिः | 
पवमानःसिषासति || 
एष देवो रथर्यति पवमानो दशस्यति | 
आविष कर्णोति वग्वनुम || 
एष विप्रैरभिष्टुतो.अपो देवो वि गाहते | 
दधद रत्नानिदाशुषे || 
एष दिवं वि धावति तिरो रजांसि धारया | 
पवमानःकनिक्रदत || 
एष दिवं वयासरत तिरो रजाण्स्यस्प्र्तः | 
पवमानः सवध्वरः || 
एष परत्नेन जन्मना देवो देवेभ्यः सुतः | 
हरिः पवित्रेर्षति || 
एष उ सय पुरुव्रतो जज्ञानो जनयन्निषः | 
धारया पवते सुतः || 
eṣa devo amartyaḥ parṇavīriva dīyati | 
abhi droṇānyāsadam || 
eṣa devo vipā kṛto.ati hvarāṃsi dhāvati | 
pavamāno adābhyaḥ || 
eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ | 
harirvājāya mṛjyate || 
eṣa viśvāni vāryā śūro yanniva satvabhiḥ | 
pavamānaḥsiṣāsati || 
eṣa devo ratharyati pavamāno daśasyati | 
āviṣ kṛṇoti vaghvanum || 
eṣa viprairabhiṣṭuto.apo devo vi ghāhate | 
dadhad ratnānidāśuṣe || 
eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā | 
pavamānaḥkanikradat || 
eṣa divaṃ vyāsarat tiro rajāṇsyaspṛtaḥ | 
pavamānaḥ svadhvaraḥ || 
eṣa pratnena janmanā devo devebhyaḥ sutaḥ | 
hariḥ pavitrearṣati || 
eṣa u sya puruvrato jajñāno janayanniṣaḥ | 
dhārayā pavate sutaḥ || 
Next: Hymn 4