Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 2
पवस्व देववीरति पवित्रं सोम रंह्या | 
इन्द्रमिन्दो वर्षा विश || 
आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः | 
आ योनिं धर्णसिः सदः || 
अधुक्षत परियं मधु धारा सुतस्य वेधसः | 
अपो वसिष्ट सुक्रतुः || 
महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः | 
यद गोभिर्वासयिष्यसे || 
समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः | 
सोमः पवित्रे अस्मयुः || 
अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः | 
सं सूर्येण रोचते || 
गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः | 
याभिर्मदाय शुम्भसे || 
तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे | 
तव परशस्तयो महीः || 
अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया | 
पर्जन्यो वर्ष्टिमानिव || 
गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत | 
आत्मा यज्ञस्य पूर्व्यः || 
pavasva devavīrati pavitraṃ soma raṃhyā | 
indramindo vṛṣā viśa || 
ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ | 
ā yoniṃ dharṇasiḥ sadaḥ || 
adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ | 
apo vasiṣṭa sukratuḥ || 
mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ | 
yad ghobhirvāsayiṣyase || 
samudro apsu māmṛje viṣṭambho dharuṇo divaḥ | 
somaḥ pavitre asmayuḥ || 
acikradad vṛṣā harirmahān mitro na darśataḥ | 
saṃ sūryeṇa rocate || 
ghirasta inda ojasā marmṛjyante apasyuvaḥ | 
yābhirmadāya śumbhase || 
taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe | 
tava praśastayo mahīḥ || 
asmabhyamindavindrayurmadhvaḥ pavasva dhārayā | 
parjanyo vṛṣṭimāniva || 
ghoṣā indo nṛṣā asyaśvasā vājasā uta | 
ātmā yajñasya pūrvyaḥ || 
Next: Hymn 3